________________
[41
उत्पादितोऽपि मुनिसुव्रतरोपितस्त्वमारोपितोऽप्यसि समुद्धत एव नैव । नित्योल्ल सन्निरवधिस्थिरबोपाद व्यानद्ध कृतनभुवनोऽनिशषीच्युतोऽसि ॥20॥ विष्वततोऽपि न ततोऽपि नित्यमन्तः कृपभिभुवनोऽसितदंशयोऽसि । लोकैकदेशनिभृतोऽपिनमे त्रिलोकी माप्लावयस्यमल बोधसुधारसेन ।।21 ।। बध्दोऽपि मुक्त इति भासि न चासि मुक्तोबद्धोऽसि बद्धमहिमाऽसिस दासिमुक्त। नोबद्ध मुक्तपरतोऽस्यसिमोक्ष एव मोक्षोऽपि नासि चिदसित्वमरिष्ट नेमो ॥22॥ भात्रोऽप्य विभ्रममयोऽसि सदाभ्रमोपि साक्षाद्भनोऽसि यदि वाभ्रम एव नासि। विद्याऽसि साप्यसि न पार्वजडोऽसि नैवंचिद्भारभास्वररसानिशयोऽसि काचित्॥23॥ आत्मीकृताचलितचित्परिणाममाभविश्वोदय प्रलयपालन कर्तृ कर्ता। ना कर्तृ बोद्धचवोदथिबोधमात्रं तद्वर्धमान! तव धाम किमद्भुतंनः ।।24॥ ये भावयन्त्यविकलार्थवती जिनानां नामावलीममृतचन्द्र चिदेक पीताम्। विश्व पीवन्ति सकलं किल लीलयैव पीयन्त एव न कदाचन ते परेण ।।25।।