________________
131
यस्मिन्नवस्थितिमुपेत्यनवस्यितं तत्तस्थ: स्वयं सुविधिरप्यनवस्थ एवं। देवोऽनवस्यितिमितोऽपिस एवं नान्यः सोऽप्यन्य एवमतयापि स एव नान्यः ।। ।। शून्योऽपि निर्भरभृतोऽसि भृतोऽपि चान्यशून्योऽनगून्य विभवोऽप्यगिनेकपूर्णः। न्य नैकपूर्णमहिमापि सदैक एवं कः शीतलनि चरितं एवं मातृमष्टि॥10॥ नित्योऽपि नाशमुपयासि न यासि नाशं नष्टोऽपि सम्भवमुपौषि पुनः प्रसहय। जातोऽप्यजात इति तर्कयतां विभासि श्रेयः प्रभोद्भुतनिधान किमेतदीट्टक In1l सन्नप्यसन्स्फुटमसन्नपि संश्व भासि सभाधसत्वसमवायमितो न भासि। सत्वं स्वयं विभव भासि न चासि सत्त्वं सम्माभवस्त्वसि गुणोऽसिन वासुपूज्य ।।12 ॥ भूतोऽधुना भवसि नैवनावर्त्तमानो भूयो भविष्यसि तथापि भविष्यसि त्वम्। यो वा भविष्यसि स खलवसि वर्तमानो यो वर्तसे विमलदेव स एवं भूतः॥13॥ एकं प्रतितविधमा परिमेयमे यवैचित्रचित्रमनुभूयत एव देव । द्वैत प्रसाधयदिंद तदनन्तशान्तमदत्समेव मध्यामि महत्महस्ते।14॥ स्वात्मकोऽसि न च जातु परात्मकोसि स्वात्मात्यकोसिन तयास्त्य पर: स्वआत्मा। आत्मात्वमस्यऽनच धर्मनिरात्म तास्तिनाच्छिन्नदृक् प्रसररूपतयास्ति सापि ॥15॥ अन्योन्यवैररासिकाद्भुततत्त्व तन्तु सूयसकुरत्किरणकोरक निर्भरोऽस सि । एक प्रभामरसुसंभृतशान्तशान्तो! चित्सत्वमाभमिति भास्ययश्च स्वामिते॥16॥ यन्ति क्षणक्षयमुपाधिवशेन मेदमापद्य चित्रमपि चारचयन्त्यचित्रे। कुन्यो! स्फुटन्ति धनसंघटिताहिनित्यं विज्ञानधातुपरमाणव एव नैव ॥17 ।। एकोऽप्यनेकइति भासि न चास्यनेक एकोऽस्यनेक समुदायमयः सदैव । नानकसञ्चयमयोऽस्यसिक एकस्त्वंचिञ्चमत्कृतमयः परमेश्वरार।।18 ॥ निर्दारितोऽपि घटसे घटितोपि दारं प्राप्नोषि दारणमितोऽप्यास निर्विभागः। भागोज्झितोऽपि परिपूर्तिमुपैषि भागैनिभांगः एव च चिता प्रतिभासि मस्से ॥