________________
15]
भामात्रमित्युत्कलित प्रवृत्तिः मग्न क्रियाकारक कालदेशः। शुद्ध स्वभाववैकञ्चलज्वलस्त्वं पूर्णो भवन्नासि निराकुलश्रीः ॥22॥
एकाग्रपूर्णस्तिमिता विभाग भामात्रभावास्खलितैकवृत्या।
चकासत: केवलनिर्भरस्य न शङ्करस्तेऽस्ति न तुसतापि ॥23॥
भावोभवं भासि हि भाव एव चिन्ताभवं चिन्मय एव भासि।
भावो न वा भासि चिदेव भामि नषा विभो भास्यसि चिच्चिदेकः ॥24॥
एकस्य शुद्धस्य निराकुलस्य भावस्य भा भार सुनिर्भरस्य।
सदा स्खलद्भावनयाऽनयाऽहं भवामि योगीश्वर भाव एव ।।25 छ॥10॥