________________
147
अखण्डितः स्वानुभवस्तवायं समग्रपिण्डीकृतबोधसारः ।
ददाति नैवान्तरमुद्धतायाः
समन्ततो ज्ञानपरम्परायाः ॥16 ॥
निषीदतस्ते स्वमहिम्यनन्ते
निरन्तर प्रस्फुरितानुभूतिः ।
स्फुट: सदोदेत्ययमेक एव
विश्रान्त विश्वोभिरः स्वभावः 1117 || सर्वा क्रियाकारककश्मलैव
कर्त्रादिमूल किल तत्प्रवृत्तिः ।
शुद्धः क्रियाचक्रपराङ्मुखस्त्वं भामोत्रमेव प्रतिभासि भावः ॥ १३ ॥ स्वस्मै स्वतः स्वः स्वमिहैकभावं स्वस्मिन् स्वयं पश्यसि सुप्रसन्नः । अभिन्नदृग्दृश्यतया स्थितोऽस्मान्
न कारकाणीश दुगेव भासि ॥19॥ एकोऽप्यनेकमुपैति कामं पूर्वापरीभाव विभक्त भावः । नित्योदितैकाग्रद्गेक भावो
नभास्से कालकलङ्कितश्रीः ॥20 ॥
आद्यन्त मध्यादि विभाग कल्पः
समुच्छलन् खण्डयति स्वभावम् । अखण्डदृग्मण्डलपिण्डितश्री
रेको भवान् सर्वसरश्चकास्ति ॥ 21 ॥