________________
[J
न खण्डनं कोऽपि विधातुमीशः समन्ततो मे निरूपप्लवस्य॥10॥
चित्तेजसाकमनादिमन चित्तेजसोन्मजसि झाकमेव। न जातु चिन्मुञ्चसि चण्डरोचिः स्फुस्तडित्पुञ्ज इवात्मधान्॥1 ।।
समन्तत: सौरभमातनोति तवैष चिच्छाक्ति विकास ह्रासः।
कस्याप्यमुचिः मकरन्दपान लौल्येन धन्यम्य दृशो विशन्ति ॥12॥
त्वमेक एवैकरस स्वभावः सुनिर्भरः स्वानुभवेन कामम्। अखण्द्धचित्पिण्ड विखिण्डितश्री विगाहसे सैन्धव खिल्यलीलाम्॥13॥
विशुद्धचित्पूरपरिप्लुतस्त्व मार्द एव स्वरसेन भासि। प्रालेयपिण्डः परितो विभाति मदाई एवं द्रवता युतोऽपि 141)
अपारबोधामृतसागरोऽपि स्वपारदर्शी स्वयमेव भासि।
त्वमन्यथा स्वानुभवेन शून्यो जहासि चिद्वस्तुमहिनि निच्छाम् ।।15 ॥