________________
[2]
समुच्छलत्यत्र तदा द्वितीये महौजसश्चिन्महसो महिम्नि। जलप्लवप्लावित चित्र नित्या विभाव्यते विश्वमपि प्रमृष्टम्॥5॥ विशुद्धबोधप्रतिबद्ध धाम्नः स्वरूपगुप्तस्थ चकाशतस्ते। अयं स्फुट:स्वानुभवेन काम मुदीर्गते भिन्नरसः स्वभावः।।6।। अभावभावादि विकल्पजालं समस्तमप्य स्तमयं नयन्त्रः।
समुच्छलद्बोधसुधाप्लवोऽयं स्वभाव एवोल्लसति स्फुटस्ते।।7॥
स्वभाववद्वाचलितकदृष्टेः स्फुटप्रकाशस्य नवोजिहासोः
समन्ततः सम्भृतबोधसारः प्रकाशपुनः परितश्चकास्ति॥8॥
अनादिमध्यान्तचिदेकभासि प्रकाशमाने त्वयि सर्वतोऽपि एकाखिलक्षालिनकस्मलेयं विलासमायात्यनुभूतिरेव॥१॥
तवा च तेजस्यनुभूति मात्रे चकाशति व्यापिनी नित्यपूर्णे।