________________
अध्याय 10
अन्तर्निमग्नान्यनयस्वभावं स्वभावलीलोच्छ लनार्थमेव। लिशुद्धविज्ञानधनं समन्तात् स्तोष्ये जिनं शुद्धनौकदृष्टया ।।1। निरर्गलोच्छालविशालधाम्नो यदेवचैतन्य चमत्कृतंते।
उदारवैसद्यमुदेत्यभेदं तदेव रूपं नव मार्जितश्च ।।2।।
घिदेकरूप प्रसरस्तवार्य निरुध्यते येन न स एव नास्ति।
स्वभावगम्भीरमहिम्नि लग्नो विभो विभास्थेक रसप्रवाहः ।।३।।
उपर्युपर्युच्छ लदच्छ धामा प्रकाशमानस्त्वमभिन्न धारः। चिदेकना सङ्कलितात्म भावा समग्रमुच्चावचमस्य शीष 4 ||