________________
[5]
नग्योश्वैचिर मुझेन शाक्षा द्विभो विभास्येव हि विश्वरूपः ॥21॥
अभावभावो भयरुपमेकं स्ववस्तुसाक्षात् स्वयमेव पश्यन्
नसजसे पि सदा प्रकम्पः स्वभावसीमाङ्किततस्वमग्नः ।।22॥
भूतं भवद्भाविसमस्त विश्व मालम्बमानः सममेव साक्षात्।
अनन्त विश्वात्मक दिव्यदीप्ति स्तवोपयोगो जिन नास्तमेति ॥23॥
समन्ततो दृष्टिखारितेयं सर्वत्र बोधोऽयमरुद्धशक्तिः।
अनन्तवीर्यातिशयेत्त गाढं सुदुर धारयसि स्वभीश ।।24॥
भानवा समर्ग जगदेव दीनं खिन्नात्मना प्राणपणं विधाय।
बन्दीकृतो स्यद्यमयाति लोभात् सर्वस्वमेवाप्याय कि विवादैः॥24॥छ ॥7॥