________________
[3]
शिवाप्ति हेतोरपि हेतुहेतु रहेतुवनिश्चरणस्य बोधः100
समस्तनिस्तार्णचरित्र भारः स्वायु स्थितिज्ञसविशीर्ण बन्धः।
शिखेव बहे: सहजोद्धगत्या तस्तिद्धिधामाऽध्यगमस्त्वमन्ते।11।।
तस्मिन् भवानप्रचल प्रदेशः पिबन् दृशा विश्वमशेषमेव।
समक्षासंवेदनमूर्तिरास्ते स्वगुप्तवीर्यानिशयः सुखेन ॥12॥ दम्बोधयोस्तैष्ण्यविधायि वीर्य दुग्बोधतक्ष्ण्येसु निराकुलत्वम्।
निराकुलत्व तव देव सौख्यं गाढोपयुक्तोऽसि सुखं त्वमेव ॥13॥
वितृष्णता ज्ञानमनन्तरायां दुग्वीर्यसारो स्खलितः समन्तान।
अयं समस्तः सुखहेतुपुञ्ज स्तवा भवन्नित्य निराकुलस्य॥4॥
अनादि संसारपथादपेन मननसिद्धत्वकृत व्यस्थम्। त्रिकालमालाय नामात्म तत्वं साक्षात् समं पश्यसि बुद्धयसे च ।15॥