________________
[2]
मन्दः समस्वाद भरेण नक्तं गृहीतयोगः शववद्विचेष्टः।
परे तु भूमी परिशुष्क मूर्तिः विघट्टितस्त्वं दर्शनैः शिवाभिः ।
विदग्धरोगीव बलाविरोधान् मासाहमासलपणानि कुर्दन
अनादिरागयरवेग मुत्रं क्रमेण निःशेषितवानलोलः ।। ततः कथाञ्चित् सकलात्मवीर्य व्यापारपर्यागिन संयमस्त्वम्।
जातः कषायक्षयतोऽक्षरात्मा ज्ञानक पुञ्ज स्वयंमेव साक्षात्। ॥
ततस्त्वया व्याप्तपरापरेण स्वायुः स्थितिप्रासिनियन्त्रिनेन।
स्वकर्म शेषस्य नथा विपाक मुत्पश्यता देशि शिवस्य पन्था ॥8॥
अन्तः कषायक्षपण प्रसाहा बहिर्यथा शक्ति चरित्रपाकः।
सूत्रार्थ संक्षेपतया त्वयाऽयं प्रदर्शिनो नाथ शिवस्य पन्थाः ॥७॥
बोधप्रधानः किल संयमस्ते ततः कषायक्षयजा शिवातिः।