________________
अध्याय 9
मार्गावतारे सम संभृतात्मा
स्वयं प्रकाशं स्वमितः परैस्त्वम् ।
सुनिष्ठुरष्ठयुतकुतर्कवाक्यैः
क्षिप्तोऽपि नाशीः प्रतिपतिमन्दः ॥1 ॥
अवाम भूतार्थ विचारसारी
निष्कम्पमेकत्वकृतप्रतिज्ञः
निःशेषितान्तर्बहिरङ्गसङ्गने दीनानुकम्पाविषयस्त्वमाशीः ॥2 ॥
संरक्षतस्ते स्खलितार्थं दृष्टेः
सूत्रेण षड्जीवनिकां निकायम् ।
अपक्षपानस्य बल्यादिवाऽऽसीत्
समस्तभूतेष्वपि पक्षपातः ॥3 ॥
सूर्यांशुषाः पावक विप्रुषस्ते
विनिर्दहन्त्य परितोऽपि गोत्रम् ।
अभीष्टिमतः कर्णफलकैपाक
मासत् सुधासीकरनिर्विशेषाः ॥14 ॥