SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ [2] . . प्रतिक्षण संस्पृशसा स्ववीर्य लब्ध्वान्नतरं सम्यगविक्लवेन। त्वयाऽथ तेषां विहिनः प्रहारः प्रसह्य सर्वंकष एक एव ।।5।। साक्षात् कषायक्षपणक्षणेऽपि समुद्वहन् केवलबोधलक्ष्मी। विश्वकभोक्ताजिन पौरुषस्य प्रभावमाविष्कृतवान् परेषाम्॥ ॥ आयुस्थिति स्वामवसोपभोग्यां ज्ञानक पुझोऽप्यनुवर्तमानः। प्रदर्शयन् वत्मीशिवस्य साक्षाद् धिताय विश्वस्य चकर्थ तीर्थम् ॥7॥ तीर्थाद्भवन्तः किल तद्भवद्भयो मिथो द्वयेषामिति हेतुभावः। अनादिसन्तानकृत्तावतार श्वकास्ति बीजाङ्गुखत् किलायम्॥8॥ समस्तमन्तः स्पृशताऽपि विश्वं वक्तुं समस्तं वचसामशक्तेः। प्रत्यक्षदृष्टाऽखिल भावपुञ्जा दनन्तभागो गदितस्त्वयैकः॥१॥ भिन्दंस्तमोऽनादिदृढप्ररूढं महाद्भुतस्तम्भिततुङ्गचित्तेः।
SR No.090121
Book TitleChaturvinshati Stotra
Original Sutra AuthorN/A
AuthorMahavirkirti
PublisherDigambar Jain Vijaya Granth Prakashan Samiti
Publication Year
Total Pages327
LanguageHindi
ClassificationBook_Devnagari, Devotion, & Worship
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy