________________
[3]
नवैव वक्तादवधरितोऽयं सुरासुरव्यात्मकवस्तुवादः ।।10। वाग्विाग्रस्ते कृतचित्रमार्गाः प्रत्येक तीर्थप्रतिपत्ति कर्याः। श्रुत्वाऽपि कश्चित् समुदायबोध शुद्धाशयैरव धृतस्तदर्थ11॥
विपक्ष सापेक्षतयैव शद्वा स्पृशन्ति ते वस्तुविरुद्ध धर्मा।
तदेक देशेऽपि विशीर्णसाराः स्याद्वादमुद्राविकलाः स्खलन्ति ।।12 ।।
इयं सदित्युक्तिरपेक्षतेऽसद् व्यावृत्ति सीमन्नितत सत्प्रवृत्तिः ।
जगन्समक्षा सहसैव जहुः स्वभावीमानमथन्यथाः ॥13॥
सर्व सादित्यैक्यमुदाहरन्ती कृत्वाऽपि सद्भेदमसंहरन्ती। न सनत्या पीयत एव विश्वं पीयेत सत्तैव यदीश तेन।14।
सप्प्रत्यय: संस्पृशतीशविश्वं तथापि तत्रैकतमः स आत्या।
असत्ससन्नन्यतयाऽभिधत्ते द्वैतस्य नित्यप्रविजृम्भितत्वम्।।15॥