________________
अध्याय 8
अनादिरक्तस्य तवायमासीन् य एव संकीर्णरस: स्वभावः मार्यावतारे हठमार्जितश्रीस्त्वया कृतः शान्तरसः स एव ॥1॥
राधिस्ताद सिभुक्ने रेकः कषायक्षय एव हेतुः।
अयं कषायोपचयस्य बन्ध हेतो विपर्यस्ततया त्वयेष्टः ॥2॥ एकः कषायानभिषेणनस्त्वं नित्योपयुक्तश्चतुरङ्गकर्षी। सर्वाभियोगेन सम व्यवस्यन् नैकोऽप्यनेकः कलिनः कषायैः।।३॥
मुहुहुञ्चित्तचित्प्रहारः पलायितव्या घुटित मिलाद्भिः। तवा प्रकम्प्योऽपि दृढः कषायैः स्वशक्तिसार स्तुलितः प्रधृष्य ।।