________________
15
असीभवृद्धोऽपि पुनर्विवर्द्धसे महिम्नि सीमैव न वा भवादृशाम् ॥21॥ त्वमात्मणाहात्म्य निराकुलोऽपि सन् न तीक्ष्णतां मुसि देव! जातुचित्।
सदैव यत्तैक्ष्ण्यमुदेनि दारुणं नदेव माहात्म्यमुशन्ति संविदः ।।22 ॥
अनारतेत्तिजतशानतेजसि त्वयि स्वयं स्फूर्जति पुष्कलौजसि।
समक्ष संवेदन पूतचेतसां कुतस्तम काण्डकथैव मादृशाम।।23 ॥ हठस्फुट चित्कलिकोच्छलन्महो महिम्नि विश्वस्पृशि साम्प्रतं मम । अखण्डदिग्मण्डल पिण्डितत्विष स्तमो दिगन्तेष्वपि नावतिष्ठते ॥24॥
समन्तताश्रिद्भरनिर्भरो भवान् जगद्वराकंस्खलदेकचिकणम्।
तवानुभूतिर्भवतैव योऽथवा भवेत्तवाऽनुग्रहबृहितोदयः ।।241817 ।।