________________
[4]
स्पृशन्नपि स्वां सुभरेण भूयसा समुच्छसद्विश्वमिदं स्वसीमनि।
परेण सर्वत्र सदाप्यलचित स्वभावसीमा जिननाभि भूयसे ।।16।।
स्वभावसीमानमनन्यबाधितां स्पृशन्ति भावाः स्वयमेव शाश्वतीम्।
परः परस्यास्ति कृतोऽपि तेन न क्रियेति शान्ता त्वा॑य शुद्धबोरि॥17 ।।
अकर्तृविज्ञातृ नवेदमद्भुत स्फुट प्रकाशं सततोदितं महः । न जास्वपि प्रस्खलति स्वशक्तिभि भरेण संधारितमात्मनात्मनि ।।18॥
नवेति विस्पष्ट विकाशमुल्लस द्विलीनदिक्कालविभाग मेककम्। क्रडन क्रियाकारक चक्रम क्रमान् स्वभावमात्रं परितोऽपि वल्गति 19॥
प्रवर्तते नैव न चातिवर्तते स्वभाव एवोदयते निराकुलम्।
अपेलवोल्लासविलालमांसल स्वशक्तिसम्भारभृतं भवन्महः ॥20॥ भृतोऽपि भूयो म्रियसे स्वधामभिः खतः प्रतृप्तोऽपि पुनः प्रतप्यसि।