________________
13]
ममाद्य सद्यः स्फुटबोधमण्डलं प्रसहय साक्षाद्भवतीशते महः ।।10॥ त्वमात्मसात्मज्ञ चिदेक वृत्तिता मशिश्रियः शोषित रात्र दुर्गदः।
परे तुराग जन्चरसात्म्यलामा विशान्ति बालाविषयान्विषोपमान्।।1।।
क्रियत्कियन् संयमसीमवर्त्मनि क्रियारतेनाप्यपरा क्रिया घ्नना। त्वयेदमुच्चण्ड चिदेक विक्रमः समस्त कर्तृत्वमपाकृतं हठात्।।12।।
अकर्तृसंवेदन धाम्नि सुस्थितः प्रसह्य पीत्वा सकलं चराचरम्। त्वमेष्ट पश्यस्य निशं निरुत्सुकः स्वधातुपोषोपचितं निजं वपुः॥13॥ नवाऽहनोऽत्यन्त महिम्नि संस्थिति स्वसीमलग्नाखिल विश्वसम्पदः। सदा निरुच्छासधृतात स्वशक्तयः स्वभावसीमान भिन्दते m4u
तवेदमुच्चावचमीशमन्जय जयत्यनन्ताद्भुतसत्यवैभवम्। स्वतत्त्व एव स्फुरदात्मयन्त्रित चिदुद्गमोद्गारतरङ्गितं महः॥15॥