________________
[2]
अयं भवतो धसुधैक सीकरो ममाझमात्रापरिणामकाणिः।
द्रमेण संधुक्षितबोधतेजसा मयैव पेयस्य कलो भवानपि ।। ।।
अनारतं बोधरसायनं पिबन्
खण्डितान्तर्बहिरङ्गसंयमः। ध्रुवं भविष्यामि समः स्वयं त्वया नसाध्यते किं हि गृहीतसंयमः ॥6॥ व्यतीत संख्येष्वपि शक्तयरक्षया स्थितस्य मै संयमलब्धि धामसु। सदागुण श्रेणि शिखामणिशिव विभो कियहूरमिदं पदं नव 17 ।। उपर्युपर्युर्जित वीर्यसम्पदा विभो विभिन्दंस्तव तत्त्वमस्म्यहम्।
अलब्धविज्ञानधनस्य योगिनो न बोध साहित्य मुपैति मानसम्॥8 ।।
अजश्रम श्रान्त विवेकधारया सुदारुणं देव मम व्यवस्यतः। स्वयं जयन्त्यल्लसिताद्भुतोदया: क्षणप्रहोणावरणामनो भुवः॥ ।।
समामृतक्षालनगाढकर्मणा कषायकालुष्यमपास्य तत्समम्।