________________
अध्याय 7
असीम संसारमहिम्नि पञ्चधा व्रजन् परावृत्ति मनन्तशो वसः।
लगाम्ययं देवबलाच्चिदञ्चले स्वधाम्नि विश्नचान्ति विधायिनस्तव ॥1॥
कषायसङ्घनघृष्टशेषया गोया निसानमा व्यसयतः ! क्रियान् क्रियान् प्रकाशस्तव भूतिभासने
भवत्यलानन्दिन कुन जातुचित् ॥2॥ क्रियत् क्रियत् स्फुटं किञ्चिदनादिसंवृतं क्रियज्वलन् किञ्चिदतीवनिर्वृतम्। क्रियन् स्पृशा किञ्चिदसंस्पृशन् मम त्वयीशनेजः करुणं विषीदनि ।।। प्रलापविश्वं सकलं बलाद्भवान् मम स्वयं प्रक्षरितोऽतिवत्सलः। पिपासितोऽत्यन्ततम बोधदुर्बलः क्षमेन पातुं क्रियदीश मादृशः॥4॥