________________
३२
छन्दोऽनुशासनम् ।
मात् तौ गौ शालिनी घैः ॥ १३५ ॥
मेस्तद्वयं गुरुद्वयं च । घैरिति चतुर्भिर्यतिः । यथा -
"ऊर्मीभङ्गीर्निर्मिमाणा धुनीनां, व्यातन्वाना वीरुधा लास्यलीलाम् । उज्जृम्भन्ते शालिनीवारपाक-, स्फारा मोदाः शारदा वांयवोऽमी ॥ १३५.१ ॥ मभता गौ वातोर्मी' ॥ १३६ ॥
"चैरिति वर्तते । यथा -
"स्वच्छत्रूणां विपिनं' प्रस्थितानां, क्षिप्तः पांशुर्हशि वातोर्मिकाभिः ॥
,
तापः सूर्येण च मूर्ध्नि प्रकीर्णः को वा नास्कन्दति संप्राप्तभङ्गान् ॥ १३६.१॥ मो भौ गौ वा ॥ १३७ ॥
वातोर्या एव लक्षणान्तरम् । धैरिति वर्तते । यथा
" घोराकारा घनघोषविशेषा, दूरोत्क्षिप्तक्षितिरेणुविमिश्रा ।
लोकक्षोभं सहसा विदधाना, वातोर्मीयं कुरुते जगदन्धम् ॥ १३७.१ ॥. मनगा भ्रमरविलसितम् ॥ १३८ ॥
मभना लघुगुरू च । चैरिति वर्तते । यथा -
'प्रत्याख्याताप्यसि कमलवनं, याता तत् किं करतलचलनैः । मुग्धे विद्धि स्फुटकमलधिया, वक्त्रापातिभ्रमरविलसितम् ।। १३८.१ ॥ " वानवासिकेयम् ॥ १३८.१ ॥
नौ सो गौ वृन्ता ॥ १३९ ॥
घैरिति वर्तते । यथा -
Jain Education International
जिनपतिगुरुपदपीठे यो ऽशठमतिरिह लुठति प्रीत्या 1
विगलति निखिलमघं तस्मात्, परिणतफलमिव वृन्तान्तात् ॥ १३९.१ ॥ न्यभा गौ पतिता चैः ॥ १४० ॥
नयभा गुरुद्वयं च । चैरिति षड्भिर्यतिः " । यथा
1 ) उर्मीभङ्गीरित्यत्र उर्मी कल्लोलः । धुनीनां नदीनाम् । व्यातन्वानाः कुर्वाणाः । शालिनीवारपाकेति - उताः शालयेोऽनुप्ता नीवाराः । यद्वा शालिनः शोभना ये नीवारा वनव्रीहयः इति वा कार्यम् । एतावता त्रिधा वायुर्वर्ण्यते शीतो मन्दः सुरभिश्च । 2 ) त्वच्छत्रूणामित्यत्र वातोर्मिकाभिर्वातमण्डलीभिः । नास्कन्दति []ति । 3 ) घोराकारेत्यत्र घोरो भयकृत् आकाशे यस्याः सा, महद् घोषवती । 4) प्रत्याख्यातापीत्यत्र निराकृतापि । यदीति शेषः । यातेति - प्राप्ता । चलनैरिति निषेधनैः । 5 ) वानवासि केयमिति - अजमुखश्रीर्गन्तो नवमे द्वादशे च ले सति वानवासिका । एतद्भेदविशेषाद् भ्रमरविलसितस्य ।
१ मातौ N; मत्तौ A. २ मतद्वयं N. ३ वातोर्मी : G. ६ गौ धैर्वा G. ७ इति च वर्तते B. ८ विशेषात् NP. ९ 'सितं ११ याति D.
-
For Personal & Private Use Only
४ चैरित्यनुवर्तते . ५ विपिने N. : GH. १० वृन्तं ; वृन्ता घैः GH.
www.jalnelibrary.org