________________
छन्दोऽनुशासनम् ।
. यथा"सर्पद्भिस्तव दिग्जययात्रा-, स्वेभिर्देव तुरंगमसैन्यैः । प्राज्यैरुद्धतमध्वरजस्तां, वृद्धि प्राप न वृन्दमरीणाम् ॥ १२४.१ ॥
नज्यगा विपुलभुजा ॥ १२५ ॥ नजया गुरुश्च । यथा
"रिपुवनिताजननिःश्वासैर्, अविरतमुष्णतः क्लान्ता । भजति चुलुक्य जयश्रीस्ते, विपुलभुजाविटपिच्छायाम् ॥ १२५.१ ॥
स्जस्गा माला ॥१२६॥ सजसा गुरुश्च । यथा
गगनाङ्गणे कुमुदषण्डे-, श्रियमुद्वहन्ति निपतन्त्यः । भवदीक्षणोत्सवसतृष्णाः, नृप सुध्रुवां नयनमालाः ॥ १२६.१ ॥
- प्रमितेत्यन्ये ॥ १२६.१ ॥ १०॥२०॥ त्रिष्टुभि भौ रो गौ रोचकम् ॥ १२७ ॥
यथा"कुम्भभुवो जयतीह माहात्म्यं, तद्वडवामुखतेजसश्चापि । यस्य जगत्प्रलयप्रगल्भोमिर्, अञ्चति रोचकगोचरं सिन्धुः ॥ १२७.१ ॥ रः सौ ल्गावच्युतम् ॥ १२८ ॥
यथात्वं दधासि विभो परमेष्ठिताम् , ईश्वरत्वमपि त्वयि राजति ।। अच्युतत्वमपि त्वमुपश्रितः, कोऽपरस्त्वदृते जिन देवता ॥ १२८.१ ॥
तिौ लयग्राहि ॥ १२९॥ तगणत्रयं गुरुद्वयं च । यथा
वीणानिनादानुबन्धेन हृद्यं, काञ्चीरणत्कारचित्रीयमाणम् । नव्याङ्गहारप्रकाराभिरामं, दत्ते प्रमोदं लयग्राहि लास्यम् ।। १२९.१ ।।
1) सर्पद्भिस्तवेत्यत्र [यात्रासु एभिः] वृन्दमरीणामिति-वैरिणां वृन्दं वृद्धिंन प्राप किंतु वत्सज्योत्थितं रजः वृद्धि प्रापेति भावः। 2) रिपुवनितेत्यत्र क्लान्तेति-अन्यापि काचित् या स्त्री भवति सा तापेन पीडिता सती वृक्षं याति। 3) कुम्भभवो जयतीत्यत्र घटयोनेर्वडवानलस्य च रोचकगोचरं बुभुक्षाविषय सिन्धरञ्चति प्रकटीकरोति । कोऽर्थः । भगस्तिना जगालयप्रगल्भोमिरपि समुद्रश्चलुकेन पीतो वडवामिनाच शोषितः। नाग्नि पुंसि चेति णको, रोचकः।
१ कान्ता x. २ खण्ड AD. ३ दृष्टुभि .. प्रलय dropped in 2 ५वेक्षेन Dr. ६ काञ्चीकणत्कार,2.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org