________________
२८
"छन्दोऽनुशासनम् ।
ननगास्त्वरितगतिः ॥ ११२ ॥
नजना गुरुश्च । यथा
दिनकरपीतशुचिरुचिशू, चरमगिरेः शिखरतटीम् ।
अनुसरति त्रपित इव, त्वरितगतिः सितकिरणः ।। ११२.१ ।। भ्मस्गा रुक्मवती ॥ ११३ ॥
भमसा गुरुश्च । यथा -
ये विजितात्मानो नयनिष्ठाः, जाग्रति लोकं रक्षितुकामाः । स्यान्नियतं तेषां वसुधेयं, रुक्मवती मृन्मय्यपरेषाम् ॥। ११३.१ ॥ चम्पकमाला सुभावेति चान्ये । पुष्पसमृद्धिरिति भरतः ।। ११३.१ ॥ भिगौ चित्रगतिः ॥ ११४ ॥
Jain Education International
भत्रयं गुरुश्च । यथा -
" यस्य न कापि कला न मतिर्, न व्यवसायलवोऽपि तथा । सोऽपि कथंचन जीवति चेद्, दैवमिदं खलु चित्रर्गति ॥। ११४.१ ॥ निगौ निलया ॥ ११५ ॥
नत्रयं गुरुश्च । यथा -
" अपि सरिदधिपतिसुता, हरिमपि परिहरति यत् । अधमपुरुषकृतरतिं, धिगहह कमलनिलयाम् ॥ ११५.१ ॥ जिगावुषिता ॥ ११६ ॥
जत्रयं गुरुश्च । यथा -
" स किं वद नीचसमाश्रयो, न किं कथय स्थितिरुन्नते ।
न चापलमुज्झसि लक्ष्मि किं न चेद् उषिता जलधामनि ॥। ११६.१ ।।
रः सौ गो मणिरङ्गः ॥ ११७ ॥
यथा -
धीमतां हि गुणो विशदश्रीर, जायते गुणिसंगमवाप्य ।
शोभते नितरां न किमङ्गे, कुङ्कुमारुणिते मणिरेंङ्गः ॥ ११७.१ ॥
1 ) यस्य न कापीत्यत्र चित्रगतीति - चित्रा अद्भुता गतिः प्रकारो यस्य तत् । 2 ) अपि सरिदधिपतीत्यत्र कमलनिलयामिति - लक्ष्मीम् । 3 ) स किं वदेत्यत्र उन्नत इति - उन्नते पुंसि । उषिता जलधामनीति - चतुर्थः पादः काका पठनीयः । नूनमुषिता जलधामनि । एभिः कारणैः । डलयोरैक्यम् । जडेति - जलस्थापि नीवसमाश्रयो भवति, उन्नते प्रदेशे स्थितिर्न भवति ।
1
१ शुभावा D. २ चित्रगति: ABCD. ३ उषिला A. ४ मणिरागः BN.
For Personal & Private Use Only
www.jainelibrary.org