________________
छन्दोऽनुशासनम्।
तभ्या रुचिरा ॥१०॥ तभयाः। यथा
नाश्रायि यैश्चरणपद्म-, द्वन्द्वं तव क्षणमपीश । तैराश्रितं वनमजस्र-, दावज्वलत्तर चिराय ॥ १००.१ ॥
नस्या विशाला ॥१०१॥ नसयाः। यथा
नृपतिलक मातु कीर्तिस् , तव भुवि कथं तु यस्याः। भवति सकला त्रिलोकी, यदियमपि नो विशाला ॥ १०१.१ ॥
तन्मा मकरलता ॥ १०२॥ तनमाः। यथा
"भैमे भवदरिनारीणाम् , आर्द्राञ्जननयनासौधैः । आसूत्रि कुचतंटे भ्रष्टैर, नव्या मकरलताभङ्गिः ॥ १०२.१ ॥
नज्याः शशिलेखा ॥ १०३॥ नजयाः। यथा
कलयति पाण्डुरभावं, तव विरहे सुतनुः सा । सुभग यथा दिवसादौ, गलितरुचिः शशिलेखा ॥ १०३.१ ।। नौ सो लघुमणिगुणनिकरः॥ १०४॥
यथाअपरमणिगुणगणः, सरिदधिप तव कियान । हरिहृदि विलसति यल, लघुमणिगुणनिकरः ॥ १०४.१ ।।
__मसाः सिंहाक्रान्ता ॥१०५॥. मभसाः। यथा
त्वदृष्टेयं भवति विभो, दीना प्रत्यर्थिनृपचमूः । राहुग्रस्तेव शशिकला, सिंहाक्रान्तेव मृगवधूः ॥ १०५.१ ॥
रजाः कामिनी ॥ १०६॥ रजराः । यथा
"यत्प्रसादतो जयत्ययं, पुष्पसायको जगत्रयम् । उल्लसन्नवीनविभ्रमास् , ताः स्तवीमि हन्त कामिनीः ॥ १०६.१ ॥
तरंगवतीत्यन्यः॥१०६.१ ॥९।१९ ॥ 1) भैमे भवदरीत्यत्र भीमस्य वृद्धमपत्यं भैमिर्जयसिंहदेवस्तस्य संबोधनम् ।भाजनानि च तानि नयनानि तेषामस्त्राणि । आसूत्रीति-निर्मिता । मकरलताभङ्गिरिति-मत्स्याकृतिपत्रलतारचना। 2)यवसादत इत्यत्र पुष्पसायक इति-अनङ्गः । विभ्रमा विलासाः।
१ कुचतारभ्रष्टैः B. २ मभसाः P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org