SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ द्वितीयोऽध्यायः। न्सौ गौ गुणलयनी ॥ ८४॥ नसगगाः। यथा गुरुगुणचिता स्फीता, परिहृतरजःपुञ्जा। मुनितनुरियं साध्वी, न 'गुणलयनी साधो ॥ ८४.१ ॥ सौ ल्गौ मही ।। ८५॥ ससलगाः। यथा भृशमात्मवतः कलाः, ननु यस्य परिस्फुटाः। स हि काश्चनपुष्पिता, सकलां चिनुते महीम् ॥ ८५.१ ॥ नौ गौ रतिमाला ॥८६॥ ननगगाः । यथा ततिरिह करिणां ते, क्षरदुरुमदवारिः। . नृपवर जलदानाम् , इव विचरति माला ॥ ८६.१ ॥ अन्यद्वितानम् ॥ ८७॥ उक्ताद्वक्ष्यमाणाच्चान्यत् समवृत्तं छन्दो वितानसंज्ञम् । यथात्वयि तेजोभिरशेषं, जगदुद्द्योतयतीदम् । उदयत्येष इदानीं, सविता नाथ मुधैव ॥ ८७.१ ॥ तथाकङ्कालमालभारिणं, कन्दर्पदर्पदारिणम् । संसारबन्धमोचनं, वन्दामहे त्रिलोचनम् ॥ ८७.२ ॥ तथातस्याः स्मरामि सुन्दरं, चन्द्रोपमानमाननम् । कन्दर्पचापभङ्गुर-, भ्रूविभ्रमोपशोभितम् ॥ ८७.३ ॥ तथातृष्णां त्यज धर्म भज, पापे हृदयं मा कुरु । इष्टा यदि लक्ष्मीस्तव, शिष्टाननिशं संश्रय ॥ ८७.४ ॥ इत्यादि ॥ ८॥१६॥ 1) गुणलयनीति-जवनिका । 2) उक्ताद्वक्ष्यमाणादिति-अस्यां अष्टाक्षरायां जातौ तृतीयाध्याये प्रतिपादितात् वक्त्रादिप्रकरणाच्चान्यत् । 3) कङ्कालमालभारिणमित्यत्र शरीरास्थिपञ्जरं कङ्कालं तस्य माला तां बिभर्ति इत्येवंशीलम् । 'मालेषीकेष्टकस्यान्तेपि भारितूलचिते' इति सूत्रेण मालाया हस्वः । इदं नारांचनानि पूर्वोक्त छन्दसि अन्तर्भवति । परं यदा हादिसंयोगः समाश्रीयते तदा वितानमध्ये पठ्यते । अथवा पर्यायान्तरं वृत्तद्वयस्य परोक्तरूपकस्य इमे वृत्ते । तेषां मते नाराचं छन्दो नास्ति । तेन वितानेन तु भवतो नाराचमस्ति । यतो नाराचगणा अत्रापि सन्ति ततो वितानलक्षणाभावात् कथं वितानम् । अत्राहगणभेदापेक्षया इमे बिताने उक्ते । अभयोः त्रौ लगौ नाराचमिति नाराचत्वेऽहादिसंयोगे इति भणनात् । कन्दर्पत्यादौ गुरुत्वाभावेन वितानत्वम् । १ दर्पहारिणं A. २ तथा Dropped in A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy