________________
२२
छन्दोऽनुशासनम् ।
त्रौ ल्गौ नाराचम् ॥ ७८॥ तरलगाः। यथा--
'दुर्वारवैरिदन्तिनां, कुम्भस्थलेषु निश्चलः । त्वत्कीर्तिकेतुवंशवन् , नाराच एष शोभते ॥ ७८.१ ॥
म्नौ गौ हंसरुतम् ॥७९॥ मनगगाः । यथा
'मञ्जीरकणितयोग्यां, कुर्वाणं श्रवणभोग्याम् । आदत्ते बत मनांसि, यूनां हंसरुतमेतत् ॥ ७९.१ ॥
न्जौ ल्गो ललितगतिः॥ ८॥ नजलगाः । यथा
मणिरसनाखनिताद्, अनुसृतहंसकुलैः। श्रितमिव शिष्यपदं, ललितगतौ सुतनोः ॥ ८०.१ ॥
रजौ गौ सिंहलेखा ॥ ८१॥ रजगगाः । यथा
पर्णपातमात्रभीत, कृष्णसारपोत तात । किं विलम्बसे महात्मन् , त्वं जहीहि सिंहलेखाम् ॥ ८१.१ ॥
नौ ल्गौ प्रमाणी ॥ ८२॥ जरलगाः। यथा
'तव प्रमातुमिच्छता, यशश्चलुक्यभूपते । समग्रमानजित्वरी, जगत्रयी प्रमाण्यभूत् ॥ ८२.१ ॥
___ मत्तचेष्टितमिति भरतः॥ ८२.१ ॥
'र्जी ग्लौ समानी ॥ ८३ ॥ रजगलाः । यथा
रागरोषमोहदोष-, दारुदावेपावकस्य । तीर्थिकैः समं जिनस्य, नो समानिका कलापि ॥ ८३.१ ॥
1) दुरवैरीत्यत्र केतुश्छिन्ने (श्चिद्दे) पताकायाम्। 2) मञ्जीरक्कणितेत्यत्र मञ्जीरयोपुरयोर्यत् कणितं रणितं तस्य योग्या अभ्यासस्ताम् (योग्यां श्रमम् B)। 3) पर्णपातेत्यत्र पोत तातेति-पुत्रवत्सले तातः । हे कृष्णसारपोत तात । सिंहलेखामिति -सिंहस्य मर्यादाम् । 4) तव प्रमातुमित्यत्र प्रमाण्यभूदिति-प्रमाण्यभूदित्यखण्डं क्रियापदम् । 5) जौं ग्लौ समानीत्यत्र केवल-मामक-भागधेय-पापापरसमानार्येति संज्ञायां डीः। 6) समानिकेति-समान्येव स्वार्थिके के समानिका ।
१पोतताप्त N. २ महारत्वं ०
३इच्छता N. ४मत्तवेष्टित.N. ५दारुदाहपा०F, ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org