________________
द्वितीयोऽध्यायः।
२१ सौ गो दीप्ता ॥ ७१॥ सगणरगणौ गुरुश्च । यथा
नवसिन्दूरभासो, मुकुलाः किंशुकेऽमी । ध्रुवमाग्नेयबाणाः, रतिनाथस्य दीप्ताः ॥ ७१.१ ॥ ७।२० ॥
अनुष्टुभि त्रौ गौ विभा ॥७२॥ तरगगाः । यथा
देव त्वयि क्षमानाथे, क्षीणान्यभूभुजां कीर्तिः । पूर्वाद्रिभाजि मार्तण्डे, का वा विभास्तु ताराणाम् ॥ ७२.१ ॥
र्यो ल्गावनुष्टुप् ॥ ७३ ॥ रयलगाः । यथा
कुर्वते विवेकारतिं, ये विरागहेतुष्वपि । ते पठन्ति चित्रं मुहुर्, बालिशा अनुष्टुधिया ॥ ७३.१ ॥
गीर्गीविद्युन्माला ॥ ७४ ।। समानेनैकादिरिति वचनाद् गीरिति गचतुष्टयं गृह्यते । मौ गाविति तु न कृतं चतुर्भिश्चतुर्भिर्यथा विरतिआयेतेति । यथा
सत्यं रम्याभोगा भोगाः, कान्ताः कान्ताः प्राज्यं राज्यम् । किं कुर्वन्तु प्राज्ञा यस्माद्, आयुर्विद्युन्मालालोलम् ॥ ७४.१ ॥ भौ गौ चित्रपदा ॥७॥
यथा'व्योमनि सागरतीरे, पर्वतशृङ्गनिकुञ्जे । भ्राम्यति भीमकुलेन्दो, चित्रपदा तव कीर्तिः ॥ ७५.१ ॥
ब्रौ ल्गौ सुमालती ॥७६ ॥ नरलगाः । यथा
परिहृतोत्पलावली, कनककेतकी तथा । भ्रमर मालतीकृते, तदिति सा सुमालती ॥ ७६.१ ॥
भ्तौ ल्गौ माणवकं धैः ॥ ७७॥ भतलगाः । धैरिति व्यादिर्गादिरिति वचनाच्चतुर्भिरिति लभ्यते । यतिरिति चोपतिष्ठते । तेन चतुर्भिर्यतिरिति सिद्धम् ॥ यथा
*शीतरुजान्योऽन्यरणद्, दन्तरवैर्विस्वरकम् ।
साम पठन् माणवको, ऽशासि मुहुर्यत्र शुकैः ॥ ७७.१ ॥ 1) व्योमनि सागरेत्यत्र चित्रपदेति -चित्राणि पदानि, स्यादित्याद्यन्तरूपाणि स्थानानि वा यस्याः सा। पक्षे या भ्रमति सापि चित्राणि पदानि पदन्यासा यस्या एवंविधा स्यात् । 2 शीतरुजान्योन्येत्यत्र विस्वरक अव्यक्तम् । शुकैरिति - एतावता यत्र पुरे शुका अपि विद्यापारगाः सन्ति तदा मनुजानां का कथा ।
१पूर्वादिभाजि N. २ गीगी वि. A. गीगी वि० ०. ३ गीति ABOP.
mmmmmmmmmmmmmmm
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org