SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ २० Jain Education International छन्दोऽनुशासनम् । चपलेत्यन्ये । द्रुतर्गतिरिति भरतः ।। ६३.१ ।। जौ गः शारदी ॥ ६४ ॥ भणजगणौ गुरुश्च । यथा उज्वलनिशाकरा, चारुकमलाकरा । कस्य न मनोरमा, श्रीभवति शारदी ॥। ६४.१ ॥ नगा मधुकरिका ॥ ६५ ॥ तगणनगणौ गुरुश्च यथा पान्थ श्रय दयितां प्राप्तो मधुसमयः ॥ गायन्त्यनुविटपं, प्रीता मधुकरिकाः ।। ६५.१ ।। वज्रमित्यन्यः ।। ६५.१ ॥ स्जौ गो विमला ॥ ६६ ॥ सगणगणौ गुरुश्च । यथा - समशत्रुमित्रता-, मवलम्ब्य निर्ममः । भज वीतरागतां, विमलात्मको भव ।। ६६.१ ॥ ज्रौ गः सुभद्रा ॥ ६७ ॥ जगणरगणौ गुरुश्च । यथा कुमारपाल देव, त्वदीयविक्रमेण । महौजसः सुभद्रा, पतेः स्मृतं न केन ॥ ६७.१ ॥ न्यौ गः कुमुद्वती ॥ ६८ ॥ नगणयगणौ गुरुश्च । यथा पतिविरहे यान्य-, मुखमपि नापश्यत् । कलयति सा श्लाघाम्, इह कुमुदिन्येका ।। ६८.१ ॥ सौ गो मुदिता ॥ ६९ ॥ गणगणौ गुरु । यथा - लतानां कलिकाभिः प्ररोहत्पुलकेव । वसन्तागमनेऽस्मिन्, वनश्रीर्मुदितेयम् ॥ ६९.१ ॥ नौ गो मनोज्ञा ॥ ७० ॥ नगणरगणौ गुरुश्च । यथा १ द्रुतगारिति 4. भुवनजैत्रमंत्रं, रतिपतेरधीते । पिकगिरा मधुश्रीर्, अतिमनोज्ञयासौ । ७० १ ॥ २ भरेगणजगणौ A. ३ मधुकरिका A ४ निर्मम N. For Personal & Private Use Only ५ महोजः सु० A. www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy