________________
छन्दोऽनुशासनम् । उष्णिहि मौ गो गान्धर्वी ॥५२॥
यथास श्रेयांसि श्रेयांसः, श्रीमान्देवः पुष्णातु । क्षोभायाभूद्यञ्चित्ते, गान्धर्वी न क्रीडापि ॥ ५२.१ ॥
जौ ग उष्णिक ॥५३॥ रगंणजगणौ गुरुश्च । यथा
उष्णिहीव संसृतौ, स्याद्भवं रजो गुरुं । नो भवेद्यदि क्षितौ, श्रीजिनेन्द्रशासनम् ॥ ५३.१ ॥
शिखेति भरतः ॥ ५३.१ ॥
ज्सौ गः कुमारललिता ॥५४॥ जगणसगणो गुरुश्च । यथा -
'नरेन्द्रगणसेना-,वृतः प्रथितशक्तिः ।
दधासि नृपते त्वं, कुमारललितानि ॥ ५४.१ ॥ अत्र केचिद् द्वाभ्यां विरतिमिच्छन्ति ।
इदं वदनपगं, प्रिये तव विभाति । इह व्रजति मुग्धे, मनो भ्रमरतां मे ॥ ५४.२ ॥
म्सौ गो मदलेखा ॥ ५५॥ मगणसगणौ गुरुश्च । यथा
यावत्केसरिनादो, नायाति श्रुतिमार्गम् । तावद्गन्धगजानां, गण्डे स्यान् मदलेखा ॥ ५५.१ ॥
रौ ग उद्धता ॥५६ रगणसगणौ गुरुश्च । यथा
या बभूव सुदर्पा, वैरिणां नृप सेना । त्वत्प्रतापविलासे, सोद्धतापि गतश्रीः ।। ५६.१ ।।
त्सौ गो भ्रमरमाला ॥५७॥
1) उष्णिहीव संसृताविति-यथा उष्णिहि छन्दसि रजो गुरु स्यात् । कोऽर्थः। रात् जः रजः गुरु अक्षरं रगणो जगणो गुरुश्चेति लक्षणं यथा उष्णिहि छन्दसि भवति तथा संसारेऽपि रजः पापलक्षणं गुरु महत् स्यात् यदि जिनेन्द्रशासनं न स्यादिति भावः । 2) नरेन्द्र गण] सेनावृत इति-नरेन्द्रगणानां राजसमूहानां सेना । पक्षे नरेन्द्रभूतानां गणानां प्रमथादीनाम् । प्रथिता शक्तिः सामर्थ्य यस्य । पक्षे शक्तिः प्रहरणम् । कुमारः स्कन्दः ।
१ रजौ A. २ गुरुः OEN. ३ गुरु यथा A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org