________________
द्वितीयोऽध्यायः।
भगणरगणौ । यथा
त्वद्वदनाग्रतो, मण्डलमैन्दवम् । संप्रति लक्ष्यते, श्रीलंघु मालिनी ॥ ४५.१ ॥
स्यौ विमला ॥ ४६॥ सगणयगणौ । यथा
निपतन्ति यस्मिन् , सरला दृशस्ते । तमुपैति लक्ष्मीर्, विमला च कीर्तिः ॥ ४६.१ ॥
त्रौ जला ॥४७॥ तगणरगणौ । यथा
जातास्तव द्विषत्-, स्त्रीणां दृशो नृप । अश्रान्तमश्रुभिः, पर्यस्तकजलाः॥ ४७.१ ॥
म्यो 'सुनन्दा ॥४८॥ मगणयगणौ । यथा
श्रीमत्पार्श्वनाथ, त्वत्पादाब्जयुग्मे । भूया निर्विकल्पा, भक्तिर्मे सुनन्दा ॥ ४८.१ ॥
भ्मौ विक्रान्तां ॥४९॥ भगणमगणौ । यथा
नो भटसिंहास्ते, त्वद्रिपुपुर्यन्तः । वासरति सिंहाः, बिभ्रति विक्रान्ताः ॥ ४९.१ ॥
स्मौ सूचीमुखी ॥५०॥ सगणमगणौ । यथा
अधुना पञ्चेषोर, नवतीक्ष्णास्त्रत्वम् । इह जज्ञे सूची-, मुखया केतक्या ॥ ५०.१ ।।
यमौ शिखण्डिनी ॥५१॥ यगणमगणौ । यथा
हहा पान्थस्त्रीभिः, पिधीयन्ते कर्णाः । मुहुप्तन्वाने, शिखण्डिन्यारावम् ।। ५१.१ ॥ ६।१९ ॥
1) सुनन्दाच्छन्दसि सुनन्दा इति-सुष्टु नन्दयतीति । लिहाद्यच् संज्ञाया अभावात् नन्यायनो न भवति कृदन्तप्रथमपादे। 2) विक्रान्तायां सिंहा इति-हे राजन् सांप्रतं त्वद्रिपुपुरीमध्ये न ते भटसिंहाः किं तु शून्यत्वात् सिंहा एव विक्रान्ताः सांप्रतं दृश्यन्ते । शून्यानीति भावः ।
१ श्रीर्लघु. N. २ असुभिः
३ छन्दो० .
A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org