SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । न्यौ शशिवदना ॥ ३९ ॥ नगणयगणौ । यथा मनसिजलीला-, कुलगृहभूमिः । कुवलयनेत्रा, शशिवदनेयम् ॥ ३९.१ ॥ मुकुलितेत्यन्यः । मकरशीर्षेति भरतः ॥ ३९.१ ॥ मौ मालिनी ॥४०॥ रगणमगणौ । यथा केतकीसंसृष्टैः, मालतीसंपृक्तैः । पङ्कजैरर्हन्तं, मालिनी सोपास्ते ॥ ४०.१ ॥ भ्यो कामलतिका ॥४१॥ भगणयगणौ । यथा भाति मृदुपाणि-, पल्लवमनोज्ञा। . हासकुसुमश्रीः, कामलतिकेयम् ॥ ४१.१ ॥ म्सौ मुकुलम् ॥ ४२॥ मगणसगणौ । यथा यातोऽस्त शशभृन् , मार्तण्डोऽभ्युदयम् । व्याकोशं कमलं, नीलाब्जं मुकुलम् ॥ ४२.१ ॥ वीथीति भरतः ॥ ४२.१ ॥ नौ शफरिका ॥४३॥ नगणरगणौ । यथा कुवलयेक्षणे, रमयतो मनः । तव विलोचने, शफरिकाचले ॥ ४३.१॥ गिरेति भरतः ॥ ४३.१ ॥ नौ कच्छपी ॥४४॥ रगणनगणौ । यथा लक्ष्यते सरसि, चन्द्रमःसहशि । लक्ष्मकान्तिरिह, कच्छपी पयसि ॥ ४४.१ ॥ भ्रौ लघुमालिनी ॥४५॥ १ सोमपास्ते F. २ मगणौ A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy