________________
द्वितीयोऽध्यायः । मृगचपलेत्यन्यः । कमलमुखीति भरतः॥ ३२.१॥ ५॥१०॥
गायत्र्यां मौ सावित्री ॥३३॥
यथादेवानां यः स्त्रैणैः, साक्षात्क्षोभं निन्ये । से ब्रह्मा ब्रह्मा किं, यत्कान्ता सावित्री ॥ ३३.१ ॥
म्रौ तटी॥३४॥ मगणरगणौ । यथा
कामेभ्यो निस्पृहं, यस्योच्चैः स्यान्मनः । किं कुर्यात्तस्य सा, मन्दाकिन्यास्तटी ॥ ३४.१ ॥
सौ रमणी॥ ३५॥
यथा"रजनीरमण-, प्रतिभे वदने । तिलकं शशकं, कुरुते रमणी ॥ ३५.१ ॥
नलिनीति भरतः ॥ ३५.१॥
त्यौ तनुमध्या ॥ ३६॥ तगणयगणौ । यथा
लावण्यपयोधिः, सौभाग्यनिधानम् । सा कस्य न हृद्या, बाला तनुमध्या ।। ३६.१ ॥
स्भौ गुरुमध्या ॥ ३७॥ सगणभगणौ । यथा
चपलाकेकर-, नयना सा किल । रमणीकोविद, गुरुमध्या तव ॥ ३७.१ ॥ यो सोमराजी ॥ ३८ ॥
यथा"स वः पातु कुन्द-, त्विषा देहभासा । समुयोतितान्तो, जिनः सोमराजी ॥ ३८.१. ॥
अथ द्वितीयाध्याये पर्याया लिख्यन्ते
1) रजनीरमणेत्यत्र शशकमिति-शशस्य तुल्यं शशकम् । तुल्ये कप्रत्यये संकुचितमिति भावः। 2)सवः पातु इत्यत्र सोमराजीति-चन्द्रप्रभः। सोमेन लाञ्छनेन राजते । कर्तर्णिन ।
१ देवः किं स ब्रह्मा N. २ निःस्पृहं P.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org