SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ १४ छन्दोऽनुशासनम् । ल्गा विदग्धकः ॥ २४ ॥ रगणो लघुगुरू च । यथायौवनेन वा, कार्मणेन वा । यो न दग्धको, ऽसौ विदग्धकः ॥ २४.१ ॥ वागुरेति भरतः ॥ २४.१॥ भो गौ पङ्गिः ॥ २५ ॥ यथाफाल्गुनमासे, फुल्लवनान्ते । पावकतुल्या, किंशुकपतिः ॥ २५.१ ॥ ____ अक्षरोपपदेत्यन्ये । कुन्तलतन्वीति भरतः ॥ २५.१ ॥ भ्लगा रतिः॥ २६ ॥ भगणो लघुगुरू च । यथा साधुचरणा -, म्भोजयुगले । हन्त विदुषो, राजति रतिः ॥ २६.१ ॥ ___ जो गौ सती ॥ २७॥ यथाखभर्तृभक्ता, विशुद्धशीली । निरीहचित्ता, सती सतीयम् ॥ २७.१ ॥ शिखेति भरतः ॥ २७.१॥ लगा नन्दा ॥ २८॥ तगणो लघुगुरू च । यथा चित्ते सरला, वेषे तरला । दाने पृथुला, नन्दा महिला ॥ २८.१ ।। - यलगा जया ॥ २९ ॥ यगणो लघुगुरू च । यथाममानीयत, मनः कान्तया । मुखेनोल्लस-, जिताम्भोजया ॥ २९.१ ॥ म्लगाः सावित्री ॥ ३०॥ मगणो लघुगुरू च । यथाजैनेन्द्रं मुखं, दिश्याद्वः सुखम् । जिग्ये येन सा, सावित्री प्रभा ॥ ३०.१ ॥ सो गौ घनपतिः ॥३१॥ यथाक्रियया हीनं, यदिह ज्ञानम् । रहिताम्भोभिर्-, घनपतिः सा ॥ ३१.१ ॥ न्लगा अभिमुखी ॥ ३२॥ नगणो लघुगुरू च । यथा शशिवदना, मृगनयना । अभिसरति, त्वदभिमुखी ॥ ३२.१ ॥ १ लघुर्गुरुश्च P. २ विसुद्धसीला B, ३ लगौ A, ४ लगौ .. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy