________________
१२
लौ मदः ॥ ८ ॥
जय, जिन । जित-, मर्द ॥ ८.१ ॥
1
Jain Education International
छन्दोऽनुशासनम् ।
पुष्पमिति कश्चित् ॥ ८.१ ॥ ग्लौ दुःखम् ॥ ९ ॥
यथा -
कस्य, नात्र । दुःख-, मस्ति । ल्गौ सुखम् ॥
यथा
जिनः, स वः । क्रियात् सुखम् ॥ १०१ ॥ २।४ ॥ मध्यायां मो नारी ॥ ११ ॥
यथा -
निःसारे, संसारे । सारं किं, स्यान् नारी ॥ ११.१ ॥
1
यः केशा ॥ १२ ॥
यथा
पुरंधी, सुवेशा । इयं सा, सुकेशा ॥ १२.१ ॥ धूरिति भरतः ।। १२.१ ॥ रो मृगी ॥ १३ ॥
यथा
वल्लभा, गेहिनी । या मृगी-, लोचना ॥
तडिदिति भरतः ॥
९.१ ॥
१० ॥
सो मदनः ॥ १४ ॥
मगणो गुरुश्च । यथा -
यथा
विर, Sभ्यधिकम् । मदनो, दहति ।। १४.१ ॥
-
रजनीति भरतः । केचित्तु म्नं भ्य-ज्र - स्ताम् एकैकोऽपि अब्धिः, शङ्खः, शुभ्रं, दुग्धं इत्याहुः ॥ १४.१ ॥ ३॥४ ॥
प्रतिष्ठायां गौ कन्या ॥ १५ ॥
१ जितमदः N. २ घ AN,
१३.१ ॥ १३.१ ॥
सर्वैर्देवैः, येहां चक्रे । सेयं मन्ये, धन्या कन्या ॥ १५.१ ॥
"
For Personal & Private Use Only
www.jainelibrary.org