SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । _ तदेतत्सर्व श्रव्यपदेनैव गतार्थमिति न सूत्रितम् । अनिर्दिष्टयतिकेऽपि च छन्दसि श्रव्यैव यतिः करणीया । न पुनरेवं यथा "तेन शशिमुखि गतेन सखि किं प्रियेण कुरु मानमपि तस्मिन् । स तव वरतनु समदनः स्वयमेव समेति चरणयुगम् ॥ १६.३३ ॥ इति । तथा हि "अबह्वर्थापि मधुरा मनो हरति भारती । तमोनिचयसंकाशा मत्तनादेव कोकिला ॥ १६.३४ ॥ इति । त्र्यादिर्गादिः॥१७॥ त्रिचतुरादिः संख्या क्रमेण गघडादिसंज्ञा ॥ १७॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां स्वोपज्ञच्छन्दोऽनुशासनवृत्ती संज्ञाध्यायः प्रथमः समाप्तः ॥ १ ॥ ग्रंथाग्रं १२५, अ० १८ । 1) तेन शशिमुखीति- इयं सप्तपञ्चाशन्मात्रारूपाऽऽर्या पुनः सर्वथापि यतिरहिता। 2) अबहथेति - वृत्तत्वं च पूर्वकथागतम् । इत्याचार्य० प्रथमोऽध्यायः संपूर्णः॥ १चर. dropped in A. २त्रिचतुरादिसंख्या AP. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy