SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ प्रथमोऽध्यायः। - एषु अतीव्रप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुः। तीव्रप्रयत्ने तु भवत्येव गुरुः। यथा- 'बर्हमारेषु केशान्' इत्यादि । केचित्तु xक :पयोरपि परत्र स्थितयोः पूर्वस्य लघोर्गुरुत्वं नेच्छन्ति । यथा प्रणतसुरवरधरणनृपः परमविजितमदमदनजननमरण । __ सकलुषजनसलिलकतकर कनकमय सुतनु जिनवर वृषभ जय ॥ ७.७ ॥ दीर्घप्लुतौ ॥८॥ द्विमात्र-त्रिमात्रौ वर्णी गसंज्ञौ भवतः वक्रौ च ॥८॥ स द्विमात्रः॥९॥ स गसंज्ञो द्विमात्रो भवति । "एकमात्रे असती मात्रा आरोप्यते । त्रिमात्रे सती निराक्रियते ॥९॥ एदोती पदान्ते प्राकृते ह्रखौ वा ॥१०॥ पदान्ते वर्तमानौ एकार-ओकारौ प्राकृतभाषायां वा ह्रखौ भवतः । यथा "पसगयवरुम्मूलिआएँ उड्डीणससिविहंगाए। _ धवलाई गलंति निसालयाएँ नक्खत्तकुसुमाई ॥ १०.१॥ उअ पोमेरायमरगयसंवलिआ णहयलाओं ओभरह ।' णहसिरिकंठभट्ट व्व कंठिआ कीररिंछोली ॥ १०.२ ॥ इँ हिँ इत्येतयोः "हस्खत्वं शब्दानुशासने सानुनासिकत्वविधानात् सिद्धमिति नेहोच्यते । अपभ्रंशे त्वपदान्तयोरपि 'कादिस्थैदोतोरुच्चारलाघवम्' [सि. है. ८. ४. ४१०] इति 'पदान्ते उँ हुँ हिँ हैं काराणाम् [सि. है, ४. ८. ४११] इति च ह्रखत्वं शब्दानुशासने निर्णीतमिति नेहोच्यते ॥१०॥ तुर्योऽशः पादोऽविशेषे ॥ ११ ॥ छन्दसश्चतुर्थो भागः पादसंज्ञः अविशेषे सामान्याभिधाने । यत्र तु द्विपदीपञ्चपदी-षट्पदी-अष्टपदी चेति विशेषाभिधानं तत्र "द्वितीयाग्रंशोऽपि पादः ॥११॥ 1) एकमात्रे असती मात्रारोप्यत इति-अन्तलघौ एकमात्रे असती मात्रारोप्यते। त्रिमात्रे लुते सती निराक्रियते गुरोह्निमात्रत्वेन संमतत्वात् । 2) पच्चूसगयवरुत्ति-प्रभातगजवरोन्मूलितायाः उड्डीनचन्द्रविहंगायाः श्वेतानि क्षरन्ति निशालतायाः नक्षत्रकुसुमानि । 3) उअ पोमरायत्ति-उअत्ति पश्य । पोमरायत्तिपद्मरागः । णहयलाओ इत्यत्र सूत्रं फलितम् । ओभरइत्ति-अवतरति । भट्ट व्व-भ्रष्टेव । कठिएत्ति-कण्ठाभरणम् । कीररिंछोलीति-शुकश्रेणिः। 4) हस्वत्वं शब्दानुशासने इति -प्राकृतलक्षणे। 5) द्वितीयाचंशोऽपि पादः । प्रथमादिरपि द्वितीयाद्यपेक्षया द्वितीयायंश उच्यते । १तु dropped in A. पुनर् E. २ मरणः BFP. ३ जय ॥ पथ्या AB. ४ गसंज्ञी ABP. ५पउमराय AP. ६ ओयरइ ODN, ७ सानुनासिक. to ह्रखत्वं शब्दानुशासने dropped in N, ८ तुर्योशी A. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy