________________
छन्दोऽनुशासनम् । ओजसंख्या यदाभीष्टा ध्रुवासु विरतौ तदा । गो लता युग्मसंख्ये तु "विरतौ गुरुता लघोः ॥ ६.२ ॥
तथा"गुरु च्चिअ ऐक्कलहू विरामविसयंमि विसमसंखाए ।
जमललहू लहुअ चिंअ समसंखासंठिओ होइ ॥ ६.३ ॥ xक: प-विसर्ग-अनुखार-व्यञ्जनाहादिसंयोगे ॥७॥
जिह्वामूलीये उपध्मानीये विसर्जनीये अनुस्वारे व्यञ्जने हादिवर्जिते संयोगे च परे ह्रखोऽपि गो भवति वक्रश्च । 'अहादि' इति समस्तव्यस्तसंग्रहात् हँसंयोगे हसंयोगे रसंयोगे च न गुरुः । आदिशब्दाद्यथादर्शनम् । हादिसंयोगे च यथा
स्पृष्टं त्वयेत्यपह्रियः खलु कीर्तयन्ति ॥ ७.१ ॥
तथातव हियापहियो मम हीरभूत् शशिग्रहेऽपि द्रुतं न धृता ततः। बहलभ्रामरमेचकतामसं मम प्रिये क्व समेष्यति तत् पुनः ॥ ७.२ ॥
धनं प्रदानेन श्रुतेन करें ॥ ७.३ ॥ इत्यादि । "लीलासिताब्जमुत दर्पणमातपत्रं किं दन्तपत्रमथ किंशुकमौलिरत्नम् । किं चामरं तिलकबिन्दुरथेन्दुबिम्बमेतद्दिवो निहुतदीप्ति मुदे न कस्य ॥ ७.४ ॥ प्राकृतेऽपि यथा
'जह ण्हाउं ओइण्णे अभुत्तमुल्हेसिअमंसुअलुतं । जैहय णे हाओसि तुम सच्छे गोलानईतूहे ॥ ७.५॥ ___ अभुत्तं अभिषिक्तम् । तूहं तीर्थम् ॥ ७.५ ॥
तथा"वोद्रहद्रहंमि पडिआ। "कुवलयखित्तद्रहि० ॥ ७.६॥ इत्यादि । 1) विरतौ गुरुता लघोरिति-लक्षणवशाल्लघुत्वे प्राप्ते गुरुत्वम् । 2) गुरुमच्चिएति-एकलघुर्विवक्षावशाद् गुरुर्भवति द्विलघुलंघुरेव । 3) लीलासितेति वृत्ते दर्पणमिति क्लीबेऽपि दृश्यते । दन्तपत्रमिति-ताडकम् । एतद्दिव इति-दिवः स्त्रीत्वात् तस्या धर्मा लीलासिताब्जादयो भणिताः।4)जहण्हाउंति-स्त्रातुमवतीणे सात्विकभाववशात् आर्दै सत् उत्स्रस्त अंशुकपर्यन्तं 'अद्धंतो परंते' इति वचनात् । उद्धृतशफरीं दृष्ट्वा चकितो न स्नात इति संटङ्कः। 5)वोद्रहदहमि पडिअत्ति-तेञ्चिभ सुहया तेञ्चेअ पंडिआ ते जयंति जिय(अोलोए। वोगहगहम्मि पडिआ तरंति जे चेव लीलाए ॥ ग्रामीणतरुणसमूहहदे। अत्र च 'द्रे रो न वा' | सि० है. ८.२.८०] इति सूत्रेण विकल्पे न लोपः। 6) कुवलयखित्तद्रहित्ति - पंकयपंकि वहोडि, कुवलयखित्तद्रहि । बिंबति वाडिहि घल्लि, ससहरु..... गहि । निम्मवि करवयणाहर, पुह लीलावइहिं । उग्घीट्ठी निअ सिद्धि, निवाइ पयावइहि ॥
१ गौ A. २ गरुय P. ३ इक्कलहू A. ४ चिय AP. ५ व्यस्तसमस्तसं० A. ६ हेसंयोगे N. ७ हादिसं• AB. ८ स्पष्टं A. ९ बहुल A. १० न्हाउं A. ११ उल्लसियमंसु० A. १२ जहयं N. १३ न E. १४ न्हाओसि A. १५ अब्भुतं N,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org