SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ पादिश्च सर्वलः॥३.४॥ प्रथमोऽध्यायः। प गणः अष्टभेदः-15s. sis.||s. ss.।।5.51.5।।।।।। पगणः त्रयोदशभेदः-ऽऽऽ.||ss.।।s. ।।।।।।s.ssss. ।।।।5।।।।।।।।।।। ।।।।।।।।।। सर्वगः सर्वलो दस्तः आदिमान्तिमसर्वलः । "सर्वान्तमध्यमाद्यग् चः समस्तलो मतश्च सः॥ ३.१ ॥ प आद्यन्तर्लघुग्लान्तः स्यादुपान्त्यगुरुः स च । आधुत्तरगुरुः सोऽपि गुर्वादिः सर्वलोऽपि च ॥ ३.२ ॥ षः सर्वगो याद्यलः स्यादाद्योपान्त्यलघुस्तथा । आधान्तिमगुरुश्चैव पर्यन्तगुरुरेव च ॥ ३.३ ॥ आधन्तल उपान्त्याद्यग उपान्त्यगुरुस्तथा। ध्याधगो मध्यगश्चाद्युत्तरगादिश्च सर्वलेः ॥ ३.४ ॥ -इति संग्रहश्लोकाः ॥३॥ समानेनैकादिः॥४॥ ग्लौ मादयो दादयश्च "समानेन लक्षिता एकादिसंख्या भवन्ति । यातिथः समानस्तावतिथा गादयोऽपि गृह्यन्ते । गंगा गि गी गुं यूँ [ गुग्ने ग्लं । एवं लादयोऽपि ॥ ४॥ ह्रखो लजुः॥५॥ ह्रखो मात्रिको वर्णो लूसंज्ञो भवति । स च प्रस्तारे ऋजुः स्थाप्यः ॥५॥ वान्ते ग्वक्रः॥६॥ पादान्ते वर्तमानो ह्रखो गसंज्ञो भवति । स च प्रस्तारे वक्रः स्थाप्यते । वेति' व्यवस्थितविभाषा तेन यत्र 'मैं ग्लौ "समानी' इत्यादावपवादस्तत्र गसंज्ञो न भवति । वंशस्थादौ च पादान्ते "लघोर्गुरुत्वं न भवति । यदाह - वंशस्थकादिचरणान्तनिवेशितस्य गत्वं लघोर्नहि तथा श्रुतिशर्मदायि । श्रोतुर्वसन्ततिलकादिपदान्तवर्तिलो गत्वमत्र विहितं विबुधैर्यथा तत् ॥ ६.१॥ ..ध्रुवासु विवक्षावशाद् गुरुत्वं लघुत्वं च । यदाह - ... 1) सर्वान्तमध्यमाद्यग्चेति-सर्वगुरुः १ अन्तगुरुः २ मध्यगुरुः ३ आदिगुरुः ४ सर्वलः इति च गणाः । ग्लान्त इति - तृतीयो भेदो गुर्वन्तः, चतुर्थो भेदो लघ्वन्तः। आधुत्तरगुरुरिति - देः प्रथमादुत्तरो गुरुयंत्र सः । 2) समानेनेति स्वरेण। 3) समानीत्यादावपवाद इति-सामान्योक्तौ विधिरुत्सर्गः, विशेषोक्तौ विधिरपवादः । 4) लघोर्गुरुत्वं न भवतीति-अत्र सूत्रे प्रस्तुतहस्वत्वस्य गुरुत्वविधानात् । गो लतेत्युक्ते गुरोर्लघुतेति न, किं त्वनेन लक्षणेन गुरुत्वप्राप्तौ लघुतेति भावः । .... १० उपान्त. P। २ वा A. ३ आद्योपान्त० ABEP. ४ उपान्ता० AE. ५ सर्वलाः A. ६ श्लोकः N. ७ यावत्तिथः-तावत्तिथः P.८ गादयो गृ० A. ९ ग १ गा २ गि ३ गी ४ इत्यादि । एवं मादयोपि E. १० भवति dropped in P. ११ वाशब्दस्य व्यवस्थितविभाषात्वाद्यत्र इ.१२ स्यात् भवति । वसन्ततिलकादौ च स्यात् F, Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy