________________
छन्दोऽनुशासनम् । वृत्तानि तेषाम् । अनुशिष्यते अनेनेति अनुशासनं शास्त्रम् । वक्ष्य इति तृतीयत्रिकायोगाद् अहमिति लभ्यते । ननु भवतु 'वाचं ध्यात्वार्हती' इति इष्टदेवतास्तुतिः, अधिकृतदेवतास्तुतिस्तु कथमियम् । न ह्यधिकृतानि छन्दांसि अर्हत्प्रणीतानि । मैवं वोचः। न हि "सूक्तं किंचिद् अर्हतामुपदेशमन्तरेण जगत्यस्ति । यत् श्रीसिद्धसेनः
'सुनिश्चितं नः परतन्त्रयुक्तिषु स्फुरन्ति याः काश्चन सूक्तसंपदः।
तवैव ताः पूर्वमहार्णवोद्धृता जगत्प्रमाणं जिनवाक्यविनुषाः ॥ १.३ ॥' ईति सर्वमवदातम् । अनेन च श्लोकेन शब्द-काव्य-च्छन्दोऽनुशासनानामेककर्तृकत्वमुक्तम् ।
सर्वादिमध्यान्तग्लौ त्रिको नौ भ्यौ नौ स्तौ वर्णगणाः ॥२॥ .
सर्वादिमध्यान्तौ गुरु-लघू ययोस्तौ यथाक्रमं नौ भ्यौ नौ स्तौ "इत्येवंसंज्ञौ ज्ञेयौ । चतुर्लादीनामपि मादिसंज्ञा मा भूदिति नियमार्थमाह त्रिको । त्रयः प्रमाणमनयोस्तौ । 'मानम् [सि. है. ६. ४. १६९] इति के त्रिकौ । तत्र सर्व-ग्लौ नौ, आदि-ग्लौ भ्यौ, मध्य-ग्लौ जौ, अन्त-ग्लो स्तौ । सर्वेषां न्यासः555 म. ।।। न. 5।। भ. ।ऽऽ य. ।ऽ। ज. ऽ।ऽ र. ।। 5 स. ऽऽ। त. पठन्ति च
मस्त्रिगुरुस्त्रिलघुश्च नकारो भादिगुरुश्च तथादिलघुर्यः। जो गुरुमध्यो मध्यलघू रः सोऽन्तगुरुः कथितोऽन्तलघुस्तः ॥
- इति वर्णगणाः ॥२.१॥ द्वित्रि चतुःपञ्च षटूला दतचपषा द्वित्रिपश्चाष्टत्रयोदशभेदा मात्रागणाः॥३॥
कला मात्रा । द्विकलो द संज्ञः। त्रिकलः त संज्ञः। चतुष्कलः च संज्ञः । पञ्चकल: प संज्ञः। षट्कलः प संज्ञः। इति द्वित्रिचतुःपञ्चषण्णां आदिप्रतीकेन कृत रास दि वादर' इत्यादिवद् दादिसंज्ञा मात्रागणाः। ते च यथासंख्यं द्वित्रिपश्चाष्टत्रयोदशभेदाः । तत्र
द गणः द्विभेदः-5. ।।. त गणः त्रिभेदः-15. s.. च गणः पञ्चभेदः-55, ।।5. IsI. ।।।।।।.
1) सूक्तमिति-काव्यादि। 2) विपुषा बिन्दवः। 3) सर्वादिमध्यान्ताविति-सवौं च तौ आदी च सर्वादी, तौ च तौ मध्यौ च तौ च तौ अन्तौ चेति कर्मधारयः। 4) इत्येवंसंज्ञाविति-नामरूपा मगणेति संज्ञा ज्ञेया। 5) भादिगुरुरिति-भात् सूत्रत्वात् सिलोपः । यद्वा भ् इति व्यञ्जनं तच्च गणोपलक्षणम् । आपातलिकापरान्तिकाच्छन्दः। 6) कृतृरासदिवादरेत्यादिवदिति-कृतृरासदरभूतदिवा शुचराष्टदिवैकरपूर्णदिवा । कृष्णपक्षे तृतीयायां रात्रौ भद्रेत्याहुज्योतिर्विदः ।
१ अनुशिष्यन्ते B. २ वंशस्थम् । इति AB. ३ मानमितीत्यर्थे संख्याडतेत्यादिना के त्रिको AB; मानमितीत्यर्थे संख्याडतेश्चा इति के E. ४ ग्लौ in सर्वग्लो dropped in A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org