________________
परिशिष्टम् (जानाश्रयी)।
२४०-७ अधुना मधुकरबन्धुना बन्धूकेन सरजस्ककेसरेण । भवतेव जगद्वन्धुना कुलमण्डन मण्डितानि भूस्थलानि ॥ ५.६४.२ ॥
कचिद्विदारी मध्ये ॥ ५.६५॥ कचित्प्रयोगान्तर भङ्गद्विपदीगीतिकयोर्मध्ये विदारी भवति । विदारीलक्षणमुत्तरत्र वक्ष्यति । यथा
अभिनवकन्दलीकुसुमकेसरलोलवरस्थलीमुखाः, ____ कुसुमितकुटैजसुरभिपरागविराजितसानुकाननाः। समदमयूरमधुरकेकारवपूरितकन्दरोदराः,
ससलिलमुखरजलदमलिना गिरयो रमयन्ति मानसम् ॥ केतकसूचिभिदा मरुता, .
बकुलरजांसि समुद्वहता। अभिमुखदयितजनोऽपि जनः,
सोत्सुक एव बलात् क्रियते ॥ . . अवनुन्नातपरेणुना करेणुनाथमलिनेन तोयदेन । उपगिरिमुदन्तविद्युता सकलं जगदय॑ते मनोभवाय ॥ ५.६५.१ ॥
विदारी भान्ताश्चतुर्दश लघवः॥५.६६॥ [गुर्वन्ताश्चतुर्दश लघवः] प्रतिपादं भवन्ति चेत् , विदारी नाम भवति ॥ ५.६६ ॥
. मिश्रः पञ्चमः प्रायः॥ ५.६७ ॥
तस्या विदार्याः प्रतिपादं पञ्चमो लघुः पूर्वेण वा लघुना परेण वा मिश्रो गुरुर्भवति . प्रायः ॥ ५.६७ ॥
उपान्त्यै आ॥ ५.६८ ॥ प्रायः इति वर्तते । तस्या विदार्याः प्रतिपादमन्त्यस्य समीपे प्राय औंकारो भवति । अन्यत्रानियमः ।
सायसुरभिरजधूसरया, मृदुमलयानिलझंपितया ।
कामिजनो नवमालिकया, विगलितमानमनाः क्रियते ॥ ...... त्रयोविंशतिर्भङ्गुरासकम् ॥ ५.६९ ॥
भान्ता इति तु वर्तते । गुर्वन्तास्त्रयोविंशल्लघवो यथेष्टं मिश्रिता भवन्ति चेत् , भङ्गुरासकं नाम भवति ॥ ५.६९॥ ... ३१ लीलाधर-ed. ३२ कुटच ed. ३३ मधुकरकेकाराव ed. ३४ उपान्त्या mss; एउपान्त्यः ed. १५ एकनरो ed. ३६ क्षपितया ed. ३७ यदपि विगलित mss.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org