________________
छन्दोऽनुशासनम् ।
शार्दूलरूढैरिवेन्द्रगोपकैः,
पुष्पैर्विभान्ति च बन्धुजीवकाः । शर्वर्य इव [च] विकीर्णतारका, विकसितकुसुमा विभान्ति शीर्षकाः । सप्तच्छद मकरन्दमुद्विहाय कुसुमातिपातिलोलुपानि । मधुकरकुलानि सादरं श्रयन्ति कुमुदानि रेणुपाण्डराणि ॥ ५.५९.१ ॥ गणास्त्रयो भङ्गद्विपदी ॥। ५.६० ॥
त्रयो गणाः प्रतिपादं भवन्ति चेत्, भङ्गद्विपदी नाम भवति । गणाधिकारे वर्तमाने पुनर्गणग्रहणं चतुर्लघूनां पञ्चलघूनां च सर्वेषां गणानां चाभेदेन ग्रहणार्थम् । इतरथा हि चतुलघूनामेव ग्रहणं स्यात् ॥ ५.६० ॥
२४०.६
चत्वारः पञ्च षट् सप्त वा ।। तस्या भङ्गद्विपद्या न केवलं त्रय एव गणा भवन्ति ।
वा भवन्ति ॥ ५.६१ ॥
भान्ते वा ।। ५.६२ ॥
तस्या भङ्गद्विपद्याः प्रतिपादं गुरुरन्ते भवति वा न वा ॥ ५.६२ ॥ त्रिंशद्धा परमा ।। ५.६३ ॥
त्रिंशल्लघवो यस्या भङ्गद्विपद्याः सा भवति त्रिंशद्धा परमा अधिका भङ्गद्विपदी । ततः सर्वाभ्यो द्विपदीभ्यो या परमा सा त्रिंशद्धा भवति । तदधिका नास्ति ॥ ५.६३ ॥
द्विपदी गीतिकापरा ॥ ५.६४ ॥
सैव भङ्गद्विपदी द्विपदीत्युच्यते गीतिकापरा भवति चेत् । उदाहरणम्
५.६१ ॥
चत्वारो वा पश्च वा षड् वा सप्त
क्षीणमम्बु वापीषु सरित्सु च सांप्रतं, रक्ष्यमा बहुधनमिव भाग्यविपर्यये । तप्तपां सुरेषा च विशुष्कवनद्रुमा, बद्धचोरमाते मही परितप्यते ॥
'अवसीदति श्रमासहं गात्रं महिषस्य धर्ममूच्छितस्य । बहुपोष्यबालपरिजनं गृहतन्त्रमिवातुरं निरुद्यमस्य ॥ ५.६४.१ ॥ इयमपरा द्विपदी—
Jain Education International
करुणाकर निष्करुणेन वायुना, रिपुवार [r] वारणदानगन्धिना । बहुवल्लभ [ वल्लभ] विप्रयोजितो, जनकान्तं जनश्वरताद्य दूयते ॥
२६ शालारूढै° ed. २७ सप्रच्छमदकरन्दं विहाय ed; ( - मकरन्दमविहाय - खग ). बहुधनमिह ed. २९ मत एव ed. ३० जनकान्तो ed.
For Personal & Private Use Only
२८ रक्ष्यमाणं
www.jalnelibrary.org