SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ छन्दोऽनुशासनम् । शार्दूलरूढैरिवेन्द्रगोपकैः, पुष्पैर्विभान्ति च बन्धुजीवकाः । शर्वर्य इव [च] विकीर्णतारका, विकसितकुसुमा विभान्ति शीर्षकाः । सप्तच्छद मकरन्दमुद्विहाय कुसुमातिपातिलोलुपानि । मधुकरकुलानि सादरं श्रयन्ति कुमुदानि रेणुपाण्डराणि ॥ ५.५९.१ ॥ गणास्त्रयो भङ्गद्विपदी ॥। ५.६० ॥ त्रयो गणाः प्रतिपादं भवन्ति चेत्, भङ्गद्विपदी नाम भवति । गणाधिकारे वर्तमाने पुनर्गणग्रहणं चतुर्लघूनां पञ्चलघूनां च सर्वेषां गणानां चाभेदेन ग्रहणार्थम् । इतरथा हि चतुलघूनामेव ग्रहणं स्यात् ॥ ५.६० ॥ २४०.६ चत्वारः पञ्च षट् सप्त वा ।। तस्या भङ्गद्विपद्या न केवलं त्रय एव गणा भवन्ति । वा भवन्ति ॥ ५.६१ ॥ भान्ते वा ।। ५.६२ ॥ तस्या भङ्गद्विपद्याः प्रतिपादं गुरुरन्ते भवति वा न वा ॥ ५.६२ ॥ त्रिंशद्धा परमा ।। ५.६३ ॥ त्रिंशल्लघवो यस्या भङ्गद्विपद्याः सा भवति त्रिंशद्धा परमा अधिका भङ्गद्विपदी । ततः सर्वाभ्यो द्विपदीभ्यो या परमा सा त्रिंशद्धा भवति । तदधिका नास्ति ॥ ५.६३ ॥ द्विपदी गीतिकापरा ॥ ५.६४ ॥ सैव भङ्गद्विपदी द्विपदीत्युच्यते गीतिकापरा भवति चेत् । उदाहरणम् ५.६१ ॥ चत्वारो वा पश्च वा षड् वा सप्त क्षीणमम्बु वापीषु सरित्सु च सांप्रतं, रक्ष्यमा बहुधनमिव भाग्यविपर्यये । तप्तपां सुरेषा च विशुष्कवनद्रुमा, बद्धचोरमाते मही परितप्यते ॥ 'अवसीदति श्रमासहं गात्रं महिषस्य धर्ममूच्छितस्य । बहुपोष्यबालपरिजनं गृहतन्त्रमिवातुरं निरुद्यमस्य ॥ ५.६४.१ ॥ इयमपरा द्विपदी— Jain Education International करुणाकर निष्करुणेन वायुना, रिपुवार [r] वारणदानगन्धिना । बहुवल्लभ [ वल्लभ] विप्रयोजितो, जनकान्तं जनश्वरताद्य दूयते ॥ २६ शालारूढै° ed. २७ सप्रच्छमदकरन्दं विहाय ed; ( - मकरन्दमविहाय - खग ). बहुधनमिह ed. २९ मत एव ed. ३० जनकान्तो ed. For Personal & Private Use Only २८ रक्ष्यमाणं www.jalnelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy