SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ परिशिष्टम् (जानाश्रयी)। २४०-५ यी वान्त्यः ॥ ५.५५॥ तस्या अधिकाक्षरायाः प्रतिपादमन्त्यो गणो यकार ईकारो वा भवति ॥ ५.५५ ॥ ___ कचिदाद्योऽपि ॥ ५.५६ ॥ तस्या अधिकाक्षरायाः क्वचित् प्रयोगान्तरे आद्योऽपि गणो यकार ईकारो वा भवति । यथा विकसितनीलोत्पलाचितं मदनबाणदीपनं, ध्रुर्वमधुचषकातिशायिनं दयितमुखसमर्पितम् । सुतनु निषेवितवतो[ऽधरं] तनुतरंगविह्वलं, न" च वागधिकाक्षरा तथा श्रुतिमनोऽभिनन्दिनी ॥ ५.५६.१ ॥ शीर्षकं गीतिकापरा ॥ ५.५७ ॥ सैवाधिकाक्षरा गीतिकापरा भवति चेत्, शीर्षकं नाम भवति । यथा विचरन्ति महेन्द्रगोपका नीलशाड्वलश्रियः, . स्तोकं ग्रहचन्द्रभास्करांश्छादयन्ति नीरदाः। मेघोरचारिणी च विलसति तटित् समन्ततः, प्रणदन्ति वनस्थलीषु मुदितमनसश्च चातकाः॥ कुटचकुसुमाधिवासिताः सिलिन्ध्रकन्दलवनान्तसेविनश्च । वान्ति पवनाः प्रवासिनां कुर्वन्ति च सोत्सुकानि मानसानि ॥ ५.५७.१ ॥ एकैकवृद्ध्या ललित-सुभद्रा-विद्रुम-वंशपत्र-कुञ्जर-पुष्पदन्त-मालाः ॥५.५८॥ ___इत्येवंनामकौनि सप्त शीर्षकाणि भवन्ति । तत्र ललितस्य पादः सप्त गणा भवन्ति, अन्ते · · गीतिका च । सुभद्राया अष्टौ, अन्ते गीतिका च । एवं शेषाणि शीर्षकाणि एकैकवृध्या झेयानि ॥ ५.५८ ॥ निर्धायिकामध्यं त्रिकलयम् ॥ ५.५९ ॥ उक्तप्रकारं शीर्षकं निर्धायिकामध्यं भवति चेत् , त्रिकलयं नाम भवति । आदावधिकाक्षरा मध्ये निर्धायिका अन्ते गीतिका एवमेतास्तिस्रस्त्रिकलयमिति ॥ यथा विकसितकुसुमं निशागमे [पूर्ण]चन्द्रवाँधितं, __संकोचमुपैति पङ्कजं भ्रमर ऐष सोत्सुकः। विनदन्ति मनोहराणि केदारोदरसंस्थिताः, कान्तासहिता विचिन्त्य किमपि कलहंससारसाः॥ . . १५ नीलोत्पलाचिंतमदन° ed. १६ ध्रुवं मधुचषकाचतिशयिनं ed. १७ निषेवितवति (निषेवित यवति-खग) रतिरहस्तनु° ed. १८ नववाग ed. १९ यथा च श्रुति° ed. २० मेघोदकचारिणी ed. २१ वासितसिलिन्ध्र° ed. २२ वंशपुष्प (खग). २३ नामानि (खग). २४ बोधितं ed. २५ एव ed.. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy