________________
२४०.४
छन्दोऽनुशासनम्।
यी वान्त्यः ॥५.४७॥ अन्त्यो गणश्चतुणां पादानां निर्धायिकाया यकारो वा ईकारो वा भवति ॥ ५.४७ ॥
क् तृतीयः॥ ५.४८ ॥ तस्याः निर्धायिकायाः प्रतिपादं तृतीयो गणः प्रायेण ककारो भवति । यथा
बाले बालेन्दुखण्डधारिणा,
क्रोधाद् दग्धोऽपि मन्मथाधमः। सकलं लोकं हि चण्डमानसो, निशितैर्बाणैर्भिनत्ति मर्मसु ॥ ५.४८.१ ॥
पञ्च नर्कुटकम् ॥५.४९॥ प्रतिपादं पश्च गणा भवन्ति चेत् , नर्कुटकं नाम भवति ।
[यी वा द्वितीयतृतीयौ ॥ ५.५० ॥] तस्यैव नटिकस्य द्वितीयतृतीयगणौ यकार ईकारो वा भवतः ॥ ५.५० ॥
तृतीयो व वा ॥ ५.५१॥ तस्यैव नकुटेकस्य तृतीयो गणो बकारो वा भवति । यथा
उपरि विधूतभस्मनिकर प्रवरसुरभितं,
श्रवणभुजङ्गवक्रमरुता दहनकणमुचा । धवलितमिन्दुखण्डकिरणैः क्षरदमृतलवैः,
कपिशमयूखभिन्नतिमिरं नयनमवतु वः॥ ५.५१.१ ॥ इदं वरं विज़म्भमाणः कुमुदानन्दः,
स तु नवनीतपिण्डसदृशस्तिमिरविमथनः। रजनिकैरोऽप्युपैति शनकैर्गगनं नील, सरस इव [च सरो] नीलं [सु] विपुलं हंसः ॥ ५.५१.२ ॥
षडधिकाक्षरा ॥५.५२॥ प्रतिपादं षट् गणा भवन्ति चेत्, अधिकाक्षरा नाम भवति ॥ ५.५२ ॥
युङन क्॥५.५३ ॥ तस्या अधिकाक्षरायाः प्रतिपादं युग् गणः ककारो न भवति ॥ ५.५३ ॥
क तृतीयः॥५.५४ ॥ तस्या अधिकाक्षरायाः प्रतिपादं तृतीयो गणः ककार एव भवति ॥ ५.५४ ॥
-
. . नकुटकम् ed; ( नकुक्कुटकं-ख; नकुर्कुटकम्-क). ९ भवति ed. १० नकुर्कुटकस्य-क; ११ निकरप्रवरसुरभित ed. १२ इदं वरं एष विजृ° ed. १३ रजनीकरो ed, १४ नील ed,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org