________________
अष्टमोऽध्यायः।
૨૨૭ (ssss)। चत्वार्येकलघूनि त्रिगुरूणि (Isss;s iss;ssis;sss।)। षट् द्विलघूनि द्विगुरूणि (।।55s55।।5।ss s। 51 55।।)। चत्वारि त्रिलघूनि एकगुरूणि (।।।।।।5।5।।5।।।)। एवमेकं सर्वलघु (।।।।।)। इयमेव सर्वैकादिर्गलक्रिया प्रथमषष्ठैकादशषोडशसमवृत्तहान्या यक्षरार्धसमस्य । यथा-४, ४, ४ । अत्र चत्वारः एकलघवश्चत्वारो द्विलघवश्चत्वारस्बिलघवः । एवमन्येष्वप्यर्धसमेषु ज्ञेयम् । तथा अष्टाक्षरजातेः सर्वैकादिगलक्रिया यक्षरसमवृत्तहान्या चतुरक्षराधेसमहान्या च यक्षरविषमस्य । यथा-८, २६, ५३, ६६, ५३, २६, ८। एवमन्येष्वपि विषमेषु ज्ञेयम् ॥ ८॥ अथ जातीनां सर्वैकादिगलक्रियामाह -
आद्यभेदानधोऽधो न्यस्य परैर्हत्वाग्रे क्षिपेत् ॥९॥ आर्यायामाद्यगणस्य भेदान् अँलघु-द्विलघु-चतुर्लघून् एकं द्वौ एकं च इत्यधः स्थापयित्वा परैर्द्वितीयगणभेदैः अलघु-द्विलघु-चतुर्लघुभिः एक-त्रि-एकसंख्यैः कपाटसन्धिक्रमेण स्थापितैः । यथा (१, २, ११, ३,१)। पृथक् पृथग् गुणयित्वा अग्रे क्षिपेदिति। एकेन गुणिते जातमग्रतः स्थाप्यम् १,२, १ । अत्र "त्रिभिर्गुणितं (३, ६,३) क्षिपेत् । जोतं (१, ५, ७,३)। पुनरेकेन (१, ३, १) गुणितमत्र क्षिपेत् । जातं (१, ५, ८, ५,१)। अत्र एको लघुः पञ्च द्विलघवः अष्टौ चतुर्लघवः पञ्च षद्लघवः एकश्च सर्वलघुरिति । पुनरस्य राशेरनयैव दिशा तृतीयगणविकल्पैर्घाते जातस्य परस्मिन् राशौ क्षेपे जीतं (१, ७, १९, २६, १९, ७, १)। पुनरस्य राशेरनयैव दिशा चतुर्थ
गणविकल्पैर्घाते जातस्य परस्मिन्राशौ क्षेपे जातं (१,१०, ४१,९०, ११६, ९०, ४१, • . १०,१)॥९॥
अथ संख्यामाह- ते पिण्डिताः संख्या ॥१०॥
ते सर्वैकादिगलाङ्काः पिण्डिताः एकीकृताः संख्या भवन्ति । तद्यथा-अस्मिन्नेव . चतुरक्षरे छन्दस्येकं चत्वारि षद् चत्वारि एकमिति षोडश वृत्तानि भवन्ति । एवमर्धसमेषु विषमेषु मात्राच्छन्दःसु च ज्ञेयम् ॥१०॥
..१ dropped in A. २ एकमेकं CN. ३ द्वयमेव A. ४ ग dropped in A. ५ अष्ट
तां A. ६ लघु-द्विलघु N. ७ सन्धि dropped in B. ८ यथा १,३,११,३,१०; १,३,११,२,१ BP. ९गणयित्वा A. १० गुणितेन N. ११ त्रिभितत् क्षिप्यते A; त्रिभिर्गुणितं तत् क्षिपेत् B. १२ जातं यथा B. १३ घातेऽस्य A.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org