________________
२३६
छन्दोऽनुशासनम् । चतुर्भिर्हतेषु एकस्मिन् त्यक्ते नव शतानि सप्तचत्वारिंशदधिकानि । पूर्वार्द्धान्त्यार्धगणश्चाविकल्पः । सप्तमे चतुर्भिर्हतेषु सप्तत्रिंशच्छतान्यष्टाशीत्यधिकानि । त्याज्यं नास्ति । षष्ठे द्वाभ्यां हतेषु पञ्चसप्ततिः शतानि षट्रसप्तत्यधिकानि । त्याज्यं नास्ति । पञ्चमे चतुर्भिहतेषु त्रिंशत्सहस्त्रास्त्रीणि शतानि चतुरुत्तराणि । त्याज्यं नास्ति । चतुर्थे पश्चभिर्हतेषु चतुर्यु त्यक्तेषु लक्षमेकमेकपञ्चाशत्सहस्राः पञ्च शतानि षोडशाधिकानि । तृतीये चतुर्भिर्हतेषु त्रिषु त्यक्तेषु षटू लक्षाः षष्टिशतानि एकपष्टयधिकानि । द्वितीये पञ्चभिर्हतेषु द्वयोस्त्यक्तयोस्त्रिंशल्लक्षास्त्रिंशत्सहस्रास्त्रीणि शतानि व्युत्तराणि । प्रथमे चतुर्भिर्हतेषु त्याज्याभावादेका कोटिरेकविंशतिर्लक्षाः एकविंशतिः सहस्राः द्वे शते द्वादशोत्तरे एतावतिथीति निर्दिशेत् । यदाह
गणानुद्दिष्टगाथायाः संस्थाप्य तधो लिखेत् । चतुःपैञ्चादिकां संख्यां स्थानस्थानोचितां ततः ॥ ७.२ ॥ हत्वा हत्वाद्यमन्त्येन चोपरिस्थंगणादधः। "पृथग्धृतगणेभ्योऽथ गणसंख्यां विकल्पयेत् ॥ ७.३॥ हताद्वार्योंचितात् तावद्यावदाद्याङ्कसंभवः।
तत्संख्यामुद्दिशेद्गाथामुद्दिष्टप्रत्यये बुधः ॥ ७.४॥ एवमन्यास्वपि जातिषु यथास्वविकल्पं ज्ञेयम् ॥ इत्युद्दिष्टसंख्यानयनम् ॥७॥ अथ सर्वैकादिगलक्रियापरिज्ञानार्थमाह -
वर्णसमानेककान्सैकानुपर्युपरि निक्षिपेन्
मुक्त्वान्त्यं सर्वैकादिगलक्रिया ॥८॥ वर्णसमान्वर्णतुल्यान् । यावन्तो वर्णास्ताव॑तः एककान् सैकानेकेन 'सहितान् विन्यस्य उपर्युपरि निक्षिपेदन्त्यं मुक्त्वा । इयं सर्वैकादिगलक्रिया । सर्वगाणां सर्वलीनां एकादिगानामेकादिलानां च परिज्ञानाय क्रियाकरणमित्यर्थः । यथा चतुरक्षरे छन्दसि पश्चैकैका उपर्युपरि न्यस्यन्ते ।
११ १ १ १ १ ततोऽधस्तनो द्वितीये क्षिप्यते । द्वितीयोऽपि तृतीये । ११ १४ ४ ४ तृतीयोऽपि चतुर्थे । मुक्त्वान्त्यमिति वचनादन्त्यो वय॑ते । ११३ ३ ६ ६ पुनरधस्तनो द्वितीये क्षिप्यते द्वितीयोऽपि तृतीये अन्त्य १ २ २ २ ३ ४ मुक्त्वा । पुनरधस्तनो द्वितीये क्षिप्यते । जातम् । ( See १ १ १ १ १ १ the last row in the table ). अत्र प्रथममेकं सर्वगुरु ___ 1) पृथगू धृतगणेत्यत्र पृथक् कृतां मण्डितगणेभ्यः । 2) विकल्पयेदित्यन षष्ठगणानुसारेण गणसंख्यां विचारयेत् । कोऽर्थः । अवशिष्यमाणगणसंख्याकं हतादकात् पातयेत् ।
१ एतावतिथीमिति ABP. २ चतुष्पञ्चा• CDN. ३ one हत्वा dropped in B. ४ चोपरिष्टग-णात् A. ५ वार्योचिता तावत् CN. ६ इत्युद्दिष्टानयनम् A. ७ उपर्युपरि क्षिपेत् CDFGHN. ८ तावन्तः CDP. ९विनस्य B. १० उपर्युपरि क्षिपेत् BCNP. ११ सर्वगानां P. १२ dropped in A. १३ पञ्चैका B. १४ प्रथमकं N.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org