________________
: सप्तमोऽध्यायः। "तुह दसणारंतिए' सुंदर मुद्धए सुणि जं किउ पञ्चल्लिंउ । हारु निअंबि निवेसिउ रसणादामु वि थणसिहरोवरि घल्लिउ ॥ २४.१ ॥
चूडामणिढजैः॥२५॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदायामकं चूडामणिः । यथा
"बहुविहसमरंगणि बँग्गिण नवनव जयसिरि जं पई परिणिजइ । निवचूडामणि तुह कित्तिहिं मंगलकारणि तं जगु धवलिज्जइ ॥ २५.१ ॥
षचूतैः कृतान्यायामकादीन्युपात् ॥ २६॥ षण्मात्रेण चतुर्मात्रषट्केन त्रिमात्रेण कृतान्यायामकादीनि चत्वार्यपि उपात्पराणि भवन्ति । उपायामकं, उपकाञ्चीदाम, उपरसनादाम, उपचूडामणिरित्यर्थः । यतिरपि सैव । तत्रोपायामकम् । यथा
"तणुअंगिहिं लोअणनलिणिहिं उअ आयामिण केअइदलु निजिउँ । वयणुल्लई कंतिकडप्पिण तह मयलंछणमंडलु अवहत्थिंउ ॥ २६.१ ॥
एवमन्यान्यप्युदाहरणीयानि ॥ २६.१॥
दौ खप्नकम् ॥ २७ ॥ अष्टौ चतुर्मात्रा द्विमात्रश्च स्वमकम् । यथा"पिउ आइउ निवडिउँ पईंहिं सपणयवयणिहिं अणुणिवि माणु मुआविअ । इअ सिविणयभरि आलिंगिमि जाम्वहिं ताम्बहिं सहि हयकुंकुडि रडिअ ॥ २७.१ ॥
तद् भुजङ्गविक्रान्तं ठजैः ॥ २८ ॥ ठजैरिति द्वादशभिरष्टभिश्च चेद्यतिस्तदा तदेव स्वमकं भुजङ्गविक्रान्तम् । यथा"तुह रणि नट्ठ रसायलि गय अरि कारणि इणि किर भुअंग विकंतय। . ताहं विलासभवणि पुरि लीलावणि परिअंचहिं निवसहिं चिरु गयभय ॥२८.१॥
1) तुहेत्यत्र हे सुभग तव दर्शनत्वरमाणया मुग्धया शृणु यत्कृतम् । प्रत्युत हारो नितम्बे निवेशितः । रसनादामापि स्तनशिखरोपरि क्षिप्तम् । संभ्रमयोगादित्यर्थः। 2) बहविहेत्यत्र बहविधसमराङ्गणे खड्नेन भवनवा जयश्रीर्यत्परिणीयते त्वया। हे नृपचूडामणे तव कीर्तिभिः मङ्गलकारणे मङ्गलार्थ जगद्विश्वं धवल्यते भवलीक्रियते इत्यर्थः। 3) तणुअंगि इत्यत्र तन्वङ्गया लोचननलिनाभ्यां पश्य दैय॒ण केतकीदलं विनिर्जितम् । तथा वदनेन कान्तिसमूहेन मृगलाछनमण्डलं चन्द्रबिम्बं अपहस्तितं निराकृतमित्यर्थः। 4) पिउ भाईत्यत्र प्रियः भायातः । निपतितः पादयोः। सप्रणयवचनैः सप्रेमवचनैरनुनीय मानं मोचिता। इत्यमुना प्रकारेण स्वमभरेण मालिङ्गामि यावत्तावत् हतकुक्कुटेन रटितम् । 5) तुह रणीत्यत्र तवारयो रणे नष्टाः रसातलं गताः किल । अनेन कारणेन भुजंगा विक्रान्तास्तेषां विलासभवने पुर्या लीलावने पर्यजन्ति निवसन्ति । तेषु नष्टेषु सत्सु तेषां क्रीडास्थाने भुजङ्गाः समाश्रिताः इत्यर्थः । . . ... ........१तूरंतीए A. .२ पञ्चलिउ ABP. ३ खणिण N. ४ स्युः F. ५निजिओ NS. ६ हथिओ Ns. ७निवडियw.८ पयहिं BEP. ९ मुआधिअ N. १० कुकडि N; कुकुड कुकुटिभA.१९कारिणि B.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org