________________
२१८
छन्दोऽनुशासनम् । "नवकयलीपतिहिं वीअणु पत्थुङ कमैलिहिं विरइउ सत्थरउ । तह वि हु दाहु पवर्दैइ मझें सीउ उवयरणु पिअसहि संवरउ ॥ २०.१॥
षचूदैः कृतेष्वेषु स्त्रीत्वम् ॥ २१ ॥ षण्मात्रश्चतुर्मात्रषट्रकं द्विमात्रश्चेत्येभिर्मात्रागणैः कृतेष्वेषु स्कन्धकसमादिषु त्रिषु स्त्रीत्वं स्त्रीलिङ्गशब्दाभिधेयत्वम् । स्कन्धकसमा, मौक्तिकदाम्नी, नवकदलीपत्रा चेत्यर्थः । यतिः सैव । स्कन्धकसमा यथा
"गयपत्तपरिग्गह सुमणसविरहिअ फलवजिअ तरुखंधसम । कंटयपरिवारिअ गिरिकंदरगय तुह रिउ वसहिं विमुक्ककम ॥ २१.१ ॥
एवमितरयोरप्युदाहार्यम् ॥ २१.१ ॥ वृपावायामकम् ॥ २२॥ सप्त चतुर्मात्राः पञ्चमात्रश्चैक आयामकम् । यथा
"आयामयधवलत्तणगुणकलिए पेच्छवि केअइदलि अलि विलसिरु । संभरि पिअनयणइं विरहजरजजरिअंगमणु मुज्झइ पहिउ चिरु ॥ २२.१ ॥
तत्काञ्चीदाम अजैः॥ २३ ॥ अजैरिति दशभिरष्टाभिश्च चेद्यतिस्तदा तदायामकं काञ्चीदाम । यथा
"अंगय फुडिअ तुडिअ नवकंचुअंगुण दलिउ कंचिदामु सनिअंसणु । तहिं तुह गुणसवणिण ऊससिअंगिहिं" अप्पडिहयसासणु हूँ मयणु ॥२३.१॥
___ रसनादाम ठजैः ॥ २४ ॥ ठजैरिति द्वादशभिरष्टाभिश्च यतिश्चेत्तदा तदायामकं रसनादाम । यथा
1) नवकेत्यत्र नवकदलीपत्रैर्वीजनं प्रस्तुतम् । कमलैर्विरचितः स्त्रस्तरः । तथापि दाहः प्रवर्तते । (प्रवर्धते P) मम शीतोपचयकरणं शीतोपचारं संवृणु। 2) गयपत्तेत्यत्र हे राजन् विमुक्तकमा गिरिकन्दरगतास्तव रिपवः सन्ति । कथंभूताः तरुस्कन्धसमाः। यथा हि तरुस्कन्धाः गिरिकन्दरगताः वसन्ति तथा रिपवोऽपि। कथंभूताः। गजा हस्तिनः पत्राणि वाहनानि परिग्रहः कलत्रं सुमनसः साधवस्तै रहिताः । फलेन गलादीनां उपभोगेन वर्जिताः। कण्टकैः खलैः परिवारिताः। तरुस्कन्धपक्षे गतः पत्रपरिग्रहो येषाम् । सुमनोभिः पुष्पैविरहिताः फलवर्जिताः कण्टकैः परिवारिताः। 3) आयामेत्यत्र आयतत्वधवलत्वगुणकलिते केतकीदले विलसन्तं अलिं प्रेक्ष्य प्रियानयने स्मृत्वा विरहज्वरजर्जरगमनः मुह्यति पथिकश्चिरम् । 4) अंगयेत्यत्र मानि स्फुटितानि । रोमाञ्चः उत्पन्नः इत्यर्थः । त्रुटिता नवकझुकस्य गुणास्तन्तवः । दलितं सवसनं परिधानवससहितं काबिदाम कटिमेखला । तस्यास्तव गुणश्रवणेन उच्छसिताफ्याः अप्रतिहतशासनो भूतो मदनः।
.. १पत्तहिं CN. २ पत्थुओ NS; पत्थओ Bc. ३ कम्वलिहिं CDN. ४ पवइ . ५ महु सीउउव. B; मह सीउवय. P. ६ धवलत्तणुगु० A. ७ पेच्छिवि CD. ८ जरियमणु A. ९ कंचुउ. N. १० दलिय. ११उससिभंगहिं AP. १२ हुउ BP; हु ०. १३ रशना. म. .
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org