SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ २१७ सप्तमोऽध्यायः। "जसु अतुलिअगर्यबलभरि कंपहिं कुलमहिहेर सवि सबसुंधर । निअकुलनहयलससहर वीरसिहामणि जयमज्झि तुहुँ जि पर ॥ १६.१ ॥ घृतौ छड्डुर्णिका अजैः ॥१७॥ सप्त चतुर्मात्राः त्रिमात्रश्च । अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा छड्डणिका । यथा"जा किन्नरमिहुणिहिं तुहे पुहईसर पत्थुअ सुचरिअपद्धडिअ । ताँ गिरिगुहसंधिहि कायर तक्खणि हुअ रिउधोरणि छड्डणिअ॥ १७.१॥ चुः स्कन्धकसमम् ॥ १८॥ अजैरिति वर्त्तते । अष्ट चतुर्मात्राश्चेत्तदा स्कन्धकसमम् । यथा नोरिहुं वयणुल्लई सरि खंधयसमजलैहिं मज्झि मज्जतिअहं । ओ गिण्हेहिं विन्भ, मणहरअहिणवविॲसिअसररुहपंतिअहं ॥ १८.१ ॥ तत् मौक्तिकदाम ठजैः ॥ १९ ॥ ठजैरिति द्वादशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं मौक्तिकदाम । यथा "जइ तुहु पवयणु सामिों हिअइ ठविजेइ Wणससहरकरनिम्मलु। ता निच्छउ अहिराम्बहु मुत्तिअदाम्बहु तरलहु संगहु निष्फलु ॥ १९.१ ॥ . नवकदलीपत्रं ढजैः ॥ २० ॥ ढजैरिति चतुर्दशभिरष्टभिश्च यतिश्चेत्तदा तदेव स्कन्धकसमं नवकदलीपत्रम् । यथा . 1) जसु इत्यत्र यस्य तवातुलितगजबलभरे सति कम्पन्ते । के। कुलमहीधराः पर्वताः सवसुन्धराः। हे निजकुलनभस्तलशशधर । वीरशिखामणिर्जगन्मध्ये परं केवलं त्वमेव । 2) जा किंनरेत्यत्र यावत्किन्नरमिथुनः तव हे पृथ्वीधर प्रस्तुता सुचरितपद्धतिस्तावद्रिपुधोरणयो गिरिगुहासन्धीनां त्याजिका भूताः कातराः सत्यः । 3) नारीत्यत्र नारीणां वदनान्येवेति विगृह्य 'स्वार्थे कश्च वा' (सि० है. ८.२.१६४) इति डल्लः प्रत्ययः। घदनानि सरसि स्कन्धकसमजलस्य मध्ये निमज्जन्तीनां मनोहराभिनवविकसितसरोरुहपतीनां विभ्रमं गृहन्ति । 4) जइ तुहेत्यत्र हे वीतराग यदि तव प्रवचनं हृदये संस्थाप्यते। कीदृक् । क्षणशशधरो राकेन्दुस्तद्वन्निर्मलम् । तदा अभिरामस्य मौक्तिकदाम्नः संग्रहो राशीकरगं निष्फलमेव । १ गयबलु A. २ महिधर 0. ३ तुहं जि BN. ४ छद्दणिका N. ५ तुहु A. ६ पहुईसर A. ७ वत्थुअ Rs. ८ तो A. ९ संधिहं ABP. १० रिउधारणि A. ११ छद्दणिअ N. १२ नारिहिं AB. १३ जलहु BEP. १४ मज्जतिअहिं ; मजतिअह N. १५ गिहिहि BDN; गेण्हहिं P. १६ विन्भमहरु A. १७ वियहियसहरुह A. १८ साम्विअ ABP. १९ वविज्जइ NS. २० थण Ns. २१ विम्मलु .. २२ अहिराम्वह B. २३ निष्फलु D... २८ छन्दो० Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy