SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ २१६. छन्दोऽनुशासनम् । "एत्तहे गब्भभरालस हरिणी पउ न हु एक्को वि संचरइ । एत्तहे कण्णारोविअसरु हयलु उ भण मिउ किं करइ ॥ १२.१ ॥ पीचताः कमलाकरम् ॥ १३ ॥ षण्मात्रचतुष्कं चतुर्मात्रत्रिमात्रौ च कमलाकरम् । यथा • "सयलु वि दिणु संनिहिअहं खेलंतहं चक्कवायमिहुणहं निअवि । . विरहदुत्थ मित्तत्थवणि नाइ दुक्खिअ मउलिहिं कमलायेर वि ॥ १३.१ ॥ चूतौ कुङ्कुमतिलकावली ॥ १४ ॥ चतुर्मात्रसप्तकं त्रिमात्रश्च कुङ्कुमतिलकावली । यथा "महु दूसहविरहकरालिअँहि मयण मेल९ जणु मणवंछिउ । पइं पडिम ठवेविणु करिसैं सामि कुंकुमतिलयावलिलंछिउँ ॥ १४.१ ॥ ते रत्नकण्ठिके ठजैः॥ १५॥ ते कमलाकरकुङ्कुमतिलकावल्यौ ठजैादशभिरष्टाभिश्च यतिश्चेत्तदा रत्नकण्ठिके । यथा"जइ न हससि न य कुप्पसि न लवसि ता तुहु सहइ रयणकंठिआ। अन्नह फुरिआहरदरदीसंत णवर सहइ दसणपंतिआ ॥ १५.१ ॥ "पडिहअबहविहनरवइकुंजरसइ परसाहिज्जविवजिउ । महिअलि निरुवमविक्कमु 'तुहुं रायरयण कंठीरवु निच्छिउ ॥ १५.२ ॥ षचुपाः शिखा ॥१६॥ ठजैरित्यनुवर्तते । एकः षण्मात्रः पञ्च चतुर्मात्राः पञ्चमात्रश्च शिखा । यथा___ 1) एत्ताहेत्यत्र इतो मद(गर्भ)भरालसा हरिणी न एकमपि पदं संचरति । इतः कर्णारोपितशरो हतलुब्धको वर्तते । भण मृगः किं करोति । यदि हरिणीमपेक्षते तदा लुब्धकेन विनश्यते । यदि लुब्धकात् त्रस्तो भवति तदा हरिणी विनश्यति। 2) सयलु वीत्यत्र सकलमपि दिनं संनिहितानां समीपस्थानां सतां खेलतां चक्रमिथुनानां दृष्ट्वा विरहदौस्थ्य मित्रस्य सूर्यस्यास्तमने दुःखिता इव मुकुलयन्ति कमलाकरा अपि। 3) मह इत्यत्र हे मदन मम मनोवाञ्छितं जनं प्रियतमं मेलय दुःसहविरहकरालितायाः । हे स्वामिन् अहं त्वां प्रतिमायां स्थापयित्वा कुङ्कुमतिलकावलीलाञ्छितं करिष्ये। 4) जइ न हेत्यत्र यदि न हससि न कुप्यसि न लपसि तदा तव राजते रत्नकण्ठिका । अन्यथा यदि हसनादिकं किमपि करोषि तदा नवरं केवलं दशनपतिरेव राजते । किंविशिष्टा । स्फुरिताधरेण ओष्ठेन दृश्यमाना। रत्नकण्ठिका तावद्राजते यावद्दन्तपतिर्न दृश्यते । यदि दन्तपड्किदृष्टा तर्हि रत्नकण्ठिका जाता निःश्रीकेति भावः। 5) प्रतिहतबहुविधनरपतिकुअरशतः परसाहाव्यविवर्जितः महीतले निरुपमविक्रमस्त्वं राजरत्न कण्ठीरवो निश्चितम् । १कना. ABP; कण्णरो. N. २ हयलोद्धओ CN; हयलोद्धउ AD. ३मिओ N. ४ दुत्थु BP. हुत्यु . ५ कमलायरु वि . ६ लिअहिं cD. ७ मेल्लसु A. ८ करिमु N. ९लंछिउं B. १० नवर ABP. ११ सय BP. १२ महीयलि A. १३ तुहं B; तुहु ACDN. १४ रायराण D; रायण N. . Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy