________________
सप्तमोऽध्यायः ।
दुसर पिअपुरिसोत्तंमु विणयाणंद ।
"उअ गरुडपयम्मि निबद्धरइ नरवइ हरइ न का मणु ॥ ८.१ ॥
चुदौ हरिणीकुलं ठजैः ॥ ९ ॥
चतुर्मात्रसप्तकं द्विमात्रश्चैकः ठजैरिति द्वादशभिरष्टाभिश्च यति चेत्तदा हरिणी - कुलम् । यथा
" तुहुं उज्जाणि म वचसु जइ वि हु विलसइ मयणूसवु पबलु । गईंनयणिहिं लज्जीहइ तुहु हंसीउल सहि तह हरिणिउँल ।। ९.१ ।। गीतिसमं जैः ॥ १० ॥
तद्धरिणीकुलं अजैरिति दशभिरष्टाभिश्च यतिश्चेत्तदा गीत्या समत्वाद् गीतिसमम् । यथा
बजरिति वत्तते । पञ्च षण्मात्राश्चेद् भ्रमररुतम् । यथा -
नच्चि किसकरिहिं फुडपयडिअपुलउमु मउलावलिहिं ।
aaणु नाई मुईंउ कयगीइ " समं चिअ तरलिहिं अलिउलिहिं ॥ १०.१ ॥ षुर्भ्रमररुतम् ॥ ११ ॥
एकः षण्मात्रचतुर्मात्रषट्कं हरिणीपदम् । यथा
"वरजाइ सरतहु भरु रुअंतहु तुहु चिरु सुहु परिदीसइ | मायंगि मयंर्धेर्इ तुज्झँ रमंतहु कण्णचवेड जि होसइ ।। ११.१ ॥ षश्चूर्हरिणीपदम् ॥ १२ ॥
नय० B.
मुईओ 4. १५ तुन्भु AON.
Jain Education International
-
1 ) उभ गरुडेत्यत्र हतं द्विजिह्वानां दुर्जनानां प्रसरणं येन । पक्षे द्विजिह्वाः सर्पाः । प्रियाः पुरुषोत्तमः सन्तो यस्य । पक्षे पुरुषोत्तमो नारायणः । विनयेन विनतानां प्रणतानां वा आनन्दनः । पक्षे विनतायाः आनन्दनः पुत्रश्च । उअ पश्य । नरपतिः कस्य मनो न हरति । गरुडपदे गरुडव्यापारे निबद्धरतिः । 2) च इत्यत्र सप्तमस्वराङ्कितत्वात् चगणानां सप्तकं ग्राह्यम् । 3 ) तुहुं उज्जाणेत्यत्र त्वमुद्याने मा व्रज । यद्यपि विलसति मदनोत्सवः प्रबलः । गतिनयनाभ्यां लजिष्यति हंसीकुलं हे सखि तथा हरिणीकुलं च । गत्या इंसीकुलं नयनाभ्यां हरिणीकुलं च लज्जिष्यतीति भावः । 4 ) नच्चिरेत्यत्र उत्प्रेक्षते । उपवनं मुदितमिव दृश्यते । कथंभूतम् । किसलयकरैर्नृत्यदिव । कुड्मलावलिभिः कुड्मल श्रेणीभिः स्फुटप्रकटित कुसुमपुलकोद्गममिव । तथा सममेव समकालमेव तरुणैरलिकुलैः कृतगीति कृतगानमित्यर्थः । 5 ) वरजाई त्यत्र हे भ्रमर तव वरजातिकुसुमं स्मरतः शब्दं कुर्वतश्चिरं सुखं परिदृश्यते । मातङ्गे मदान्धे तव रममाणस्य कर्णचपेटैव भविष्यति । अन्योऽपि यो वरजातिं कुलीनपुरुषं सेवते स सुखी स्यात् । यस्तु मातङ्गे चण्डाले रमते स दुःखी स्यादित्यर्थः ।
s.
१ दुजीहपसरणु A. २ पुरिसोत्तम BE. ३ नंदणु AE. ४ की ७ हरिणीउल AS; हरिउल N. ८ पुलउग्गसु N. पुलउग्गस s. ११ कयगाई N. १२ तरलिअलिलिहिं N. १३ भमर P. १६ कन्नचवेडि ABP
२१५
For Personal & Private Use Only
५ मयणूसव A. ६ गय९ ताइ N. १० मुइओ NS;
१४ मयंधई S; मयंधिई 0.
www.jainelibrary.org