SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ द्विपदी १ ॥ इतः परं द्विद्योऽधिक्रियन्ते ॥ १ ॥ अथ सप्तमोऽध्यायः । दाचदालदाचदालि कर्पूरो णैः ॥ २ ॥ द्वौ द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुद्ध द्विमात्रौ चतुर्मात्रो द्वौ द्विमात्रौ लघुत्रयं च कर्पूरः । णैरिति पञ्चदशभिर्मात्राभिर्यतिः । च इति सिद्धे दर्गणद्वयनिर्देशो जगणनिरासार्थः । यथा • कपूलधवलगुण अज्जिणिअ, आजम्मु वि निवचक्काइ पई । कित्ति काई उल्लालिकरि, घल्लिअ चउसायर परइ ॥ २.१ ॥ सोऽन्त्यलोनः कुङ्कुमः ॥ ३ ॥ स एव कर्पूरः अलघुना ऊनः कुङ्कुमः । यथा - "घणसारु मेल्लि कुंकुमु चयहि, परइ करहि मयनाहि । विणु पिअयमिं इहु सउं निष्फलैंडं, मणु रइ करइ न कत्थं वि ॥ ३.१ ॥ एतावुल्लालको मागधानाम् ॥ ३.१ ॥ केचिल्लघ्वष्टकादारभ्य लघुद्वयद्वयवृद्ध्या "वाहादीन् भेदानाहु: । यथाह - Jain Education International बाहो वे वग्ग बंधू बाणो व वरो वेसो । dr arg विहो बलिओ बैलो विहओ ३.२ ॥ वाम बुो विसीलो विंदो विहुरो विह्न वसू विरहो । विलओ तहा य विर्सेओ उल्लाला पंचर्विसत्ति ॥ ३.३ ॥ अट्ठलहुविरइआओ पढमा उल्लाला छंदम्मि । लहुएहिं दोहिं दोहिं अ हुंति इमे वडमाणेहिं ॥ ३.४ ॥ एते च कोटीसंख्यप्रस्तारान्तर्भूता इति पृथक नोक्ताः ॥ ३,४ ॥ 1) कप्पूरधवलेत्यत्र कर्पूरधवलान्गुणान् अर्जयित्वा ( - धवलगुणा अर्जिता P . ) भाजन्मापि नृपचक्रपते त्वया कीर्तिः कस्मादुल्लालयित्वा क्षिप्ता चतुःसागरेभ्यः परतः । 2 ) घणसार्वित्यत्र घनसारं कर्पूरं मुञ्च । कुङ्कुमं त्यज । परतः मृगनाभिमपि कुरु । तेन विना प्रियतमेन भर्त्रा इह सर्व निष्फलं निःसारम् । मनो रतिं क्वापि न संधत्ते । 3 ) बाहादीन् भेदानित्यत्र यस्मिन् अष्टौ लघवो भवन्ति स प्रथमो वाहः । दशभिर्बोह इत्यादि द्विकवृद्ध्या द्रष्टव्यमिति । १ दद्वय निर्देशो जनिरासार्थः F. २ कप्पूर • ABP ३ घलिअ S; घत्तिअ D; धत्तिअ N. ४ अन्त्येन लघुना DP. The whole sentence repeated in D. ५ पिअयमिंइ हुअ सउ CDN; पिअमे इहु सउं ; पिअयमें इहु सउ BP; पिअयमिंइ हुअ सहु A. ६ निष्फलओ N. ७ कत्थिवि A. ८ बोहा DN. ९ गओ NS. १० वण्णो विरहो F. ११ वलिओ D; बलिय N. १२ वरो BP. १३ विलासो F. १४ विसरओ N. १५ अन्तर्भूतत्वादिति 4. १६ पृथक् is dropped in P. For Personal & Private Use Only www.jalnelibrary.org
SR No.090113
Book TitleChandonushasan
Original Sutra AuthorHemchandracharya
AuthorH D Velankar
PublisherSinghi Jain Shastra Shiksha Pith Mumbai
Publication Year1961
Total Pages444
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Literature
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy